संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
नृसिंहार्तिक्यम्

नृसिंहार्तिक्यम्

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


यः कनककशिपुरकरोत्साधौ संरंभम्
पुष्ट्वा गर्वं क्रोधं सद्वेषं दंभम्
कर्तुमृतं भृत्यवचो भित्त्वाशु स्तंभम्
मार्तंडमिवात्मानं कृतवानसि भांतम् ॥१॥
जय देव जय देव श्रीनरहरिमूर्ते !
यत्तव नाम्नि फलमलं तन्नेष्टापूर्ते -ध्रुव० ॥
भो भगवन् ! सर्वसुजनमानसजलजाले !
करुणा सर्वत्र कृता नैकस्मिन्बाले
मोचय मामपि दीनं पतितं भवजाले
यत्तेजोऽस्ति तव नखे न हि तत्करवाले. ॥२॥
प्रह्रादं पितुरिव मां मोहादव दासम्
दह दुरितं द्रुतमिद्धो दमुना इव घासम्
दीनानामसि बंधुर्मा कुरु परिहासम्
भक्तमयूरघनार्पय पदपंकजवासम्. ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP