संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|संस्कृतकाव्यानि|
पद्यानि ३

पद्यानि ३

महाराष्ट्रकविवर्य श्रीमयूरविरचिते ग्रन्थ ‘ संस्कृतकाव्यानि ’


त्र्यक्ष सकलभक्तवृंदरक्षणप्रवीणचरण दक्षमहाध्वरविनाशदक्ष चंद्रगिरिपयोवलक्षदेह रक्ष मां द्रुतम्
यक्षनाथसख भवाभिधार्युपद्रुतम्
न क्षमत्यज क्षमस्व बहुभयाद्द्रुतम् ॥१॥
शंकरेश शिव शरण्य शर्मशेवधे ! -ध्रु० ॥
स्वर्वधूसमर्चितांघ्रिपर्व समुदितेंदुकांतिगर्वतस्करास्यपद्म पर्वतेंद्रजाधव गंधर्वगीतगुणजगत्पते
शर्व ! कुर्वये ! दयां त्वदंघ्रियुगेनते
सर्वभुवननाथ न समुचितमदो नते ! शंकरेश० ॥२॥
मालदृगाविर्भवत्करालवीतिहोत्रखरज्वालदग्धरतिप्राणपाल सज्जनस्वमानसालयाद्य पालयाकुलम्
व्यालमुंडमालधर न मेऽन्यदिह बलम्
कालकूटकंठ समव रामसुतमलम् । शंकरेश० ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP