श्रीगुरूदत्त योगः - मूलबंध

श्रीगुरूदत्तांनी जगाला योगशास्त्र दिले.


मूलबंध -

पार्ष्णिभागेन संपीडय योनिमाकुंचयेद्नदम् ।
अपानमर्ध्वमाकृष्य मूलबंधोऽभिधीयते ॥
अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयो: ।
युवा भवति वृद्धोऽपि सततं मूलबंधनात् ॥(ह. प्र.)

पार्ष्णिना वामपादस्य योनिमाकुञ्चयेत्तत: ।
नाभिग्रन्थिं मेरुदण्डे संपीडय यत्नत: सुधी: ॥
मेढं दक्षिणगुल्फे तु द्दढबंधं समाचरेत् ।
जराविनाशिनी मुद्रा मूलबन्धो निगद्यते ॥
संसारसमुद्रं तर्त्तुमभिलषति य: पुमान् ।
विरले स गुप्तो भूत्वा मुद्रामेतां समभ्यसेत् ॥
अभ्यासाद बन्धनस्यास्य मरुतसिद्धिर्भवेद ध्रुवम् ।
साधयेद यत्नतो तर्हि मौनी तु विजितालस: ॥ घेरण्डसंहिता

N/A

References : N/A
Last Updated : December 23, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP