संस्कृत सूची|शास्त्रः|आयुर्वेदः|अष्टांग हृदयम्|सूत्रस्थान| अध्याय १० सूत्रस्थान अध्याय ०१ अध्याय ०२ अध्याय ०३ अध्याय ०४ अध्याय ०५ अध्याय ०६ अध्याय ०७ अध्याय ०८ अध्याय ०९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० सूत्रस्थान - अध्याय १० आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे. Tags : ashtanga hridayamvagbhatVedअष्टांग हृदयम्आयुर्वेदवाग्भट अध्याय १० Translation - भाषांतर क्ष्माम्भो-ऽग्नि-क्ष्माम्बु-तेजः-ख-वाय्व्-अग्न्य्-अनिल-गो-ऽनिलैः ।द्वयोल्बणैः क्रमाद् भूतैर् मधुरादि-रसोद्भवः ॥१॥तेषां विद्याद् रसं स्वादुं यो वक्त्रम् अनुलिम्पति ।आस्वाद्यमानो देहस्य ह्लादनो ऽक्ष-प्रसादनः ॥२॥१०.२ - यो वक्त्रम् उपलिम्पति प्रियः पिपीलिकादीनाम् अम्लः क्षालयते मुखम् ।हर्षणो रोम-दन्तानाम् अक्षि-भ्रुव-निकोचनः ॥३॥१०.३ - अम्लः स्रावयते मुखम् लवणः स्यन्दयत्य् आस्यं कपोल-गल-दाह-कृत् ।तिक्तो विशदयत्य् आस्यं रसनं प्रतिहन्ति च ॥४॥१०.४ - रसनां प्रतिहन्ति च उद्वेजयति जिह्वाग्रं कुर्वंश् चिमिचिमां कटुः ।स्रावयत्य् अक्षि-नासास्यं कपोलं दहतीव च ॥५॥कषायो जडयेज् जिह्वां कण्ठ-स्रोतो-विबन्ध-कृत् ।रसानाम् इति रूपाणि कर्माणि मधुरो रसः ॥६॥आ-जन्म-सात्म्यात् कुरुते धातूनां प्रबलं बलम् ।बाल-वृद्ध-क्षत-क्षीण-वर्ण-केशेन्द्रियौजसाम् ॥७॥प्रशस्तो बृंहणः कण्ठ्यः स्तन्य-संधान-कृद् गुरुः ।आयुष्यो जीवनः स्निग्धः पित्तानिल-विषापहः ॥८॥कुरुते ऽत्य्-उपयोगेन स मेदः-श्लेष्म-जान् गदान् ।स्थौल्याग्नि-साद-संन्यास-मेह-गण्डार्बुदादिकान् ॥९॥१०.९ - स मेदः-कफ-जान् गदान् अम्लो ऽग्नि-दीप्ति-कृत् स्निग्धो हृद्यः पाचन-रोचनः ।उष्ण-वीर्यो हिम-स्पर्शः प्रीणनः क्लेदनो लघुः ॥१०॥१०.१० - उष्ण-वीर्यो हिमः स्पर्शे १०.१० - प्रीणनो भेदनो लघुः करोति कफ-पित्तास्रं मूढ-वातानुलोमनः ।सो ऽत्य्-अभ्यस्तस् तनोः कुर्याच् छैथिल्यं तिमिरं भ्रमम् ॥११॥१०.११ - मूढ-वातानुलोमनम् कण्डू-पाण्डु-त्व-वीसर्प-शोफ-विस्फोट-तृड्-ज्वरान् ।लवणः स्तम्भ-संघात-बन्ध-विध्मापनो ऽग्नि-कृत् ॥१२॥स्नेहनः स्वेदनस् तीक्ष्णो रोचनश् छेद-भेद-कृत् ।सो ऽति-युक्तो ऽस्र-पवनं खलतिं पलितं वलीम् ॥१३॥तृट्-कुष्ठ-विष-वीसर्पान् जनयेत् क्षपयेद् बलम् ।तिक्तः स्वयम् अ-रोचिष्णुर् अ-रुचिं कृमि-तृड्-विषम् ॥१४॥कुष्ठ-मूर्छा-ज्वरोत्क्लेश-दाह-पित्त-कफाञ् जयेत् ।क्लेद-मेदो-वसा-मज्ज-शकृन्-मूत्रोपशोषणः ॥१५॥लघुर् मेध्यो हिमो रूक्षः स्तन्य-कण्ठ-विशोधनः ।धातु-क्षयानिल-व्याधीन् अति-योगात् करोति सः ॥१६॥१०.१६ - धातु-क्षयं चल-व्याधीन् कटुर् गलामयोदर्द-कुष्ठालसक-शोफ-जित् ।व्रणावसादनः स्नेह-मेदः-क्लेदोपशोषणः ॥१७॥दीपनः पाचनो रुच्यः शोधनो ऽन्नस्य शोषणः ।छिनत्ति बन्धान् स्रोतांसि विवृणोति कफापहः ॥१८॥१०.१८ - शोधनो ऽन्नस्य हाषणः कुरुते सो ऽति-योगेन तृष्णां शुक्र-बल-क्षयम् ।मूर्छाम् आकुञ्चनं कम्पं कटी-पृष्ठादिषु व्यथाम् ॥१९॥१०.१९ - कुरुते सो ऽति-वेगेन कषायः पित्त-कफ-हा गुरुर् अस्र-विशोधनः ।पीडनो रोपणः शीतः क्लेद-मेदो-विशोषणः ॥२०॥आम-संस्तम्भनो ग्राही रूक्षो ऽति त्वक्-प्रसादनः ।करोति शीलितः सो ऽति विष्टम्भाध्मान-हृद्-रुजः ॥२१॥तृट्-कार्श्य-पौरुष-भ्रंश-स्रोतो-रोध-मल-ग्रहान् ।घृत-हेम-गुडाक्षोट-मोच-चोच-परूषकम् ॥२२॥१०.२२ - स्रोतो-रोध-गल-ग्रहान् १०.२२ - स्रोतो-बन्ध-मल-ग्रहान् अभीरु-वीरा-पनस-राजादन-बला-त्रयम् ।मेदे चतस्रः पर्णिन्यो जीवन्ती जीवकर्षभौ ॥२३॥मधूकं मधुकं बिम्बी विदारी श्रावणी-युगम् ।क्षीरशुक्ला तुकाक्षीरी क्षीरिण्यौ काश्मरी सहे ॥२४॥१०.२४ - क्षीरशुक्ला तवक्षीरी क्षीरेक्षु-गोक्षुर-क्षौद्र-द्राक्षादिर् मधुरो गणः ।अम्लो धात्री-फलाम्लीका-मातुलुङ्गाम्ल-वेतसम् ॥२५॥दाडिमं रजतं तक्रं चुक्रं पालेवतं दधि ।आम्रम् आम्रातकं भव्यं कपित्थं करमर्दकम् ॥२६॥वृक्षाम्ल-कोल-लिकुच-कोशाम्लातक-धन्वनम् ।मस्तु-धान्याम्ल-मद्यानि जम्बीरं तिल-कण्टकम् ॥२६-१॥वरं सौवर्चलं कृष्णं विडं सामुद्रम् औद्भिदम् ।रोमकं पांसु-जं सीसं क्षारश् च लवणो गणः ॥२७॥१०.२७ - क्षाराश् च लवणो गणः तिक्तः पटोली त्रायन्ती वालकोशीर-चन्दनम् ।भूनिम्ब-निम्ब-कटुका-तगरागुरु-वत्सकम् ॥२८॥नक्तमाल-द्वि-रजनी-मुस्त-मूर्वाटरूषकम् ।पाठापामार्ग-कांस्यायो-गुडूची-धन्वयासकम् ॥२९॥पञ्च-मूलं महद् व्याघ्र्यौ विशालातिविषा वचा ।कटुको हिङ्गु-मरिच-कृमिजित्-पञ्च-कोलकम् ॥३०॥१०.३० - कटुको हिङ्गु-मरिचं १०.३० - कृमिजित्-पञ्च-कोलकम् कुठेराद्या हरितकाः पित्तं मूत्रम् अरुष्करम् ।वर्गः कषायः पथ्याक्षं शिरीषः खदिरो मधु ॥३१॥१०.३१ - पित्तं मूत्रम् अरुष्करः १०.३१ - वर्गः कषायः पथ्याक्षः कदम्बोदुम्बरं मुक्ता-प्रवालाञ्जन-गैरिकम् ।बालं कपित्थं खर्जूरं बिस-पद्मोत्पलादि च ॥३२॥१०.३२ - बिस-पद्मोत्पलानि च मधुरं श्लेष्मलं प्रायो जीर्णाच् छालि-यवाद् ऋते ।मुद्गाद् गोधूमतः क्षौद्रात् सिताया जाङ्गलामिषात् ॥३३॥प्रायो ऽम्लं पित्त-जननं दाडिमामलकाद् ऋते ।अ-पथ्यं लवणं प्रायश् चक्षुषो ऽन्य-त्र सैन्धवात् ॥३४॥तिक्तं कटु च भूयिष्ठम् अ-वृष्यं वात-कोपनम् ।ऋते ऽमृता-पटोलीभ्यां शुण्ठी-कृष्णा-रसोनतः ॥३५॥कषायं प्राय-शः शीतं स्तम्भनं चाभयां विना ।रसाः कट्व्-अम्ल-लवणा वीर्येणोष्णा यथोत्तरम् ॥३६॥१०.३६ - स्तम्भनं चाभयामृते तिक्तः कषायो मधुरस् तद्-वद् एव च शीतलाः ।तिक्तः कटुः कषायश् च रूक्षा बद्ध-मलास् तथा ॥३७॥पट्व्-अम्ल-मधुराः स्निग्धाः सृष्ट-विण्-मूत्र-मारुताः ।पटोः कषायस् तस्माच् च मधुरः परमं गुरुः ॥३८॥लघुर् अम्लः कटुस् तस्मात् तस्माद् अपि च तिक्तकः ।संयोगाः सप्त-पञ्चाशत् कल्पना तु त्रि-षष्टि-धा ॥३९॥लवणाद् अम्ल-मधुरौ कार्यौ स्यातां यथा-क्रमम् ।वायोर् निर्-अनुबन्धस्य पाक-शान्ति-प्रवृत्तये ॥३९.१-१॥१०.३९.१-१ - पाक-शान्ति-प्रसक्तये प्राक् तिक्तो मधुरः पश्चात् कषायो ऽन्ते विधीयते ।तैः पित्तं शमम् अभ्येति पक्वाच्छी-कृत-पिण्डितम् ॥३९.१-२॥कटुः प्राक् तिक्तकः पश्चात् कषायो ऽन्ते विधीयते ।तैः श्लेष्मा शमम् अभ्येति पक्वाच्छी-कृत-पिण्डितः ॥३९.१-३॥१०.३९.१-३ - कटुकः प्राक् ततस् तिक्तः १०.३९.१-३ - पक्वो ऽच्छी-कृत-पिण्डितः रसानां यौगिक-त्वेन यथा-स्थूलं विभज्यते ।एकैक-हीनास् तान् पञ्च-दश यान्ति रसा द्विके ॥४०॥१०.४० - एकैक-हीनास् ते पञ्च- १०.४० - पञ्च यान्ति रसा द्विके स्वादुर् द्विकेषु पञ्चाम्लश् चतुरो लवणस् त्रयम् ।द्वौ तिक्तः कटुकश् चैकं याति पञ्च-दशेति तु ॥४०-१॥त्रिके स्वादुर् दशाम्लः षट् त्रीन् पटुस् तिक्त एककम् ।चतुष्केषु दश स्वादुश् चतुरो ऽम्लः पटुः सकृत् ॥४१॥१०.४१ - चतुष्के तु दश स्वादुश् पञ्चकेष्व् एकम् एवाम्लो मधुरः पञ्च सेवते ।द्रव्यम् एकं षड्-आस्वादम् अ-संयुक्ताश् च षड् रसाः ॥४२॥षट् पञ्चका षट् च पृथग् रसाः स्युश् चतुर्-द्विकौ पञ्च-दश-प्रकारौ ।भेदास् त्रिका विंशतिर् एकम् एव द्रव्यं षड्-आस्वादम् इति त्रि-षष्टिः ॥४३॥ते रसानु-रसतो रस-भेदास् तारतम्य-परिकल्पनया च ।संभवन्ति गणनां समतीता दोष-भेषज-वशाद् उपयोज्याः ॥४४॥ N/A References : N/A Last Updated : June 24, 2015 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP