संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ७१ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ७१ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ७१ Translation - भाषांतर त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः ।उत द्विषो मर्त्यस्य ॥१॥नहि मन्युः पौरुषेय ईशे हि वः प्रियजात ।त्वमिदसि क्षपावान् ॥२॥स नो विश्वेभिर्देवेभिरूर्जो नपाद्भद्रशोचे ।रयिं देहि विश्ववारम् ॥३॥न तमग्ने अरातयो मर्तं युवन्त रायः ।यं त्रायसे दाश्वांसम् ॥४॥यं त्वं विप्र मेधसातावग्ने हिनोषि धनाय ।स तवोती गोषु गन्ता ॥५॥त्वं रयिं पुरुवीरमग्ने दाशुषे मर्ताय ।प्र णो नय वस्यो अच्छ ॥६॥उरुष्या णो मा परा दा अघायते जातवेदः ।दुराध्ये मर्ताय ॥७॥अग्ने माकिष्टे देवस्य रातिमदेवो युयोत ।त्वमीशिषे वसूनाम् ॥८॥स नो वस्व उप मास्यूर्जो नपान्माहिनस्य ।सखे वसो जरितृभ्यः ॥९॥अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् ।अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥१०॥अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् ।द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥११॥अग्निं वो देवयज्ययाग्निं प्रयत्यध्वरे ।अग्निं धीषु प्रथममग्निमर्वत्यग्निं क्षैत्राय साधसे ॥१२॥अग्निरिषां सख्ये ददातु न ईशे यो वार्याणाम् ।अग्निं तोके तनये शश्वदीमहे वसुं सन्तं तनूपाम् ॥१३॥अग्निमीळिष्वावसे गाथाभिः शीरशोचिषम् ।अग्निं राये पुरुमीळ्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥१४॥अग्निं द्वेषो योतवै नो गृणीमस्यग्निं शं योश्च दातवे ।विश्वासु विक्ष्ववितेव हव्यो भुवद्वस्तुरृषूणाम् ॥१५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP