संस्कृत सूची|संस्कृत साहित्य|वेदः|ऋग्वेदः|मण्डल ८| सूक्तं ६४ मण्डल ८ सूक्तं १ सूक्तं २ सूक्तं ३ सूक्तं ४ सूक्तं ५ सूक्तं ६ सूक्तं ७ सूक्तं ८ सूक्तं ९ सूक्तं १० सूक्तं ११ सूक्तं १२ सूक्तं १३ सूक्तं १४ सूक्तं १५ सूक्तं १६ सूक्तं १७ सूक्तं १८ सूक्तं १९ सूक्तं २० सूक्तं २१ सूक्तं २२ सूक्तं २३ सूक्तं २४ सूक्तं २५ सूक्तं २६ सूक्तं २७ सूक्तं २८ सूक्तं २९ सूक्तं ३० सूक्तं ३१ सूक्तं ३२ सूक्तं ३३ सूक्तं ३४ सूक्तं ३५ सूक्तं ३६ सूक्तं ३७ सूक्तं ३८ सूक्तं ३९ सूक्तं ४० सूक्तं ४१ सूक्तं ४२ सूक्तं ४३ सूक्तं ४४ सूक्तं ४५ सूक्तं ४६ सूक्तं ४७ सूक्तं ४८ सूक्तं ४९ सूक्तं ५० सूक्तं ५१ सूक्तं ५२ सूक्तं ५३ सूक्तं ५४ सूक्तं ५५ सूक्तं ५६ सूक्तं ५७ सूक्तं ५८ सूक्तं ५९ सूक्तं ६० सूक्तं ६१ सूक्तं ६२ सूक्तं ६३ सूक्तं ६४ सूक्तं ६५ सूक्तं ६६ सूक्तं ६७ सूक्तं ६८ सूक्तं ६९ सूक्तं ७० सूक्तं ७१ सूक्तं ७२ सूक्तं ७३ सूक्तं ७४ सूक्तं ७५ सूक्तं ७६ सूक्तं ७७ सूक्तं ७८ सूक्तं ७९ सूक्तं ८० सूक्तं ८१ सूक्तं ८२ सूक्तं ८३ सूक्तं ८४ सूक्तं ८५ सूक्तं ८६ सूक्तं ८७ सूक्तं ८८ सूक्तं ८९ सूक्तं ९० सूक्तं ९१ सूक्तं ९२ सूक्तं ९३ सूक्तं ९४ सूक्तं ९५ सूक्तं ९६ सूक्तं ९७ सूक्तं ९८ सूक्तं ९९ सूक्तं १०० सूक्तं १०१ सूक्तं १०२ सूक्तं १०३ मण्डल ८ - सूक्तं ६४ ऋग्वेद फार प्राचीन वेद आहे. यात १० मंडल आणि १०५५२ मंत्र आहेत. ऋग्वेद म्हणजे ऋषींनी देवतांची केलेली प्रार्थना आणि स्तुति. Tags : rigvedavedऋग्वेदवेदसंस्कृत सूक्तं ६४ Translation - भाषांतर उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।अव ब्रह्मद्विषो जहि ॥१॥पदा पणीँरराधसो नि बाधस्व महाँ असि ।नहि त्वा कश्चन प्रति ॥२॥त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् ।त्वं राजा जनानाम् ॥३॥एहि प्रेहि क्षयो दिव्याघोषञ्चर्षणीनाम् ।ओभे पृणासि रोदसी ॥४॥त्यं चित्पर्वतं गिरिं शतवन्तं सहस्रिणम् ।वि स्तोतृभ्यो रुरोजिथ ॥५॥वयमु त्वा दिवा सुते वयं नक्तं हवामहे ।अस्माकं काममा पृण ॥६॥क्व स्य वृषभो युवा तुविग्रीवो अनानतः ।ब्रह्मा कस्तं सपर्यति ॥७॥कस्य स्वित्सवनं वृषा जुजुष्वाँ अव गच्छति ।इन्द्रं क उ स्विदा चके ॥८॥कं ते दाना असक्षत वृत्रहन्कं सुवीर्या ।उक्थे क उ स्विदन्तमः ॥९॥अयं ते मानुषे जने सोमः पूरुषु सूयते ।तस्येहि प्र द्रवा पिब ॥१०॥अयं ते शर्यणावति सुषोमायामधि प्रियः ।आर्जीकीये मदिन्तमः ॥११॥तमद्य राधसे महे चारुं मदाय घृष्वये ।एहीमिन्द्र द्रवा पिब ॥१२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP