सप्तमः स्कन्धः - अथ दशमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


नारद उवाच

भक्तियोगास्य तत सर्वमन्तरायतयार्भकः ।

मन्यमानो हृषीकेशं स्मयमान उवाच हः ॥१॥

प्रह्लाद उवाच

मा मां प्रलोभयोत्पत्याऽऽसत्कं कामेषु तैर्वरैः ।

तत्संगभीतो निर्विण्णो मुमुक्षुस्त्वामुपश्रितः ॥२॥

भृत्यलक्षणजितासुर्भक्तं कामेशःवचोदयत ।

भवान अंसारबीजेषु हृदयग्र्नथिषु प्रभो ॥३॥

नान्यथा तेऽखिलगुरो घ्टेत करुणात्मनः ।

यस्त आशिष आशास्ते न स भुत्यः स वै वाणिक ॥४॥

आशासानो न वै भृत्यः स्वामिन्यशिष आत्मनः ।

न स्वामी भृत्यतः स्वाम्यामिच्छन यो रति चाशिषः ॥५॥

अहं त्वकामस्त्वभक्तस्त्वं च स्वाम्यनपाश्रयः ।

नान्यथेहावयोरथो राजसेवकयोरिव ॥६॥

यदि रासीश मे कामान वरांस्त्वं वरदर्षभ् ।

कमानां हृद्यसंरोहं भवतस्तु वृणे वरम ॥७॥

इन्द्रियाणि मनः प्राण आत्मा धर्मो धृतिर्मतिः ।

ह्रीः श्रीस्तेजः स्मृतिः सत्यम यस्य नश्यन्ति जन्मना ॥८॥

विमुत्र्चैत यदा कामान्मानवो मनसि स्थितान ।

तर्होव पुणदरीकाक्ष भगवत्त्वाय कल्पते ॥९॥

नमो भगवते तुभ्यं पुरुषायं महात्मने ।

हरयेऽद्भुतसिंहाय ब्रह्माणे परमात्मने ॥१०॥

नृसिंह उवाच

नकान्तिनो मे मयि जात्विहशिष आशासतेऽमुत्र च ये भवद्विधाः ।

अथापि मन्वन्तरमेतदत्र दैत्यैश्वराणामौभुंक्ष्व भोगान ॥११॥

कथा मदीया जुषमाणः प्रियास्त्व मावेश्य मामात्मानि सन्तमेकम ।

सर्वेषु भुतेश्वधियज्ञमीशं यजस्वं योगेनं च कर्म हिन्वन ॥१२॥

भोगेन पुण्यं कुशलेन पापं कलेवरं कालजवेन हित्वा ।

कीर्ति विशुद्धां सुरलोकगीतां विताय मामेष्यसि मुक्तबन्धः ॥१३॥

य एतत कीर्तयेन्मह्यां त्वया गीतमिदं नरः ।

त्वां च मां च स्मरन्काले कर्मबन्धात प्रमुच्यते ॥१४॥

प्रह्लाद उवाच

वरं वरय एतत ते वरदेशान्महेश्वर ।

यदनिन्दत पिता मे त्वामविद्वास्तेज ऐश्वरम ॥१५॥

विद्धामर्षाशयः साक्षात सर्वलोकगुरुं प्रभुम ।

भ्रातृहेति मृषादुष्तित्स्वद्भक्ते मयि चाघवान ॥१६॥

तस्मात पिता मे पुयेत दुरन्ताद दुस्तरादघात ।

पुतस्तेऽपांगसंदृष्टस्तदा कृपणवत्सल ॥१७॥

श्रीभगवानुवाच

न्निःसप्तभिः पिता पुतः पितृभिःसह तेऽनघ ।

यत साधोऽ‍स्य गृहे जातो भवान्वे कुलपावनः ॥१८॥

यत्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनोः ।

साधवः समुदाचरास्ते पुयन्त्यपि कीकट ॥१९॥

सर्वात्माना न हिंसन्ति भूतग्रामेषु किंचन ।

उच्चावचेषु दैत्येन्द्र मद्भावेन गतस्पृहाः ॥२०॥

भवन्ति पुरुषा लोके मद्भाक्तास्त्वामनुव्रताः ।

भवान्मे खलु भक्तांनांसर्वेषां प्रतिरुपधृक ॥२१॥

कुरु त्वं प्रेतकार्याणि पितुः पूतस्य सर्वश ।

मदंगस्पर्शनेनांग लोकान्यास्यति सुप्रजाः ॥२२॥

पित्र्यं च स्थानमातिष्ठ यथोक्रं ब्रह्मावादिभिः ।

मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः ॥२३॥

नारद उवाच

प्रह्रादोऽपि तथा चक्रे पित्रुर्यत्साम्परयिकम ।

यथाऽऽह भगवान राजन्नभिषिक्तो द्विजोत्तमैः ॥२४॥

प्रसादसुमुखं दृष्ट्वा ब्रह्मा नरहरिं हरिम ।

स्तुत्वा वाग्भिः पावित्रभिः प्राह देवादिभिर्वृतः ॥२५॥

ब्रह्मोवाच

देवदेवाखिलाध्यक्ष भूतभावन पूर्वजः ।

दिष्ट्या ते निहतः पापो लोकसन्तापनोऽसुरः ॥२६॥

योऽ‍सौ लब्धवरो मत्तो व वध्यो मम सृष्टिभिः ।

तपोयोगबलोन्नब्ध समस्तनिगामानहन ॥२७॥

दिष्ट्यास्य तनयः साधुर्महाभागवतोऽर्भकः ।

त्वया विमोचितो मृत्योर्दिष्ट्या तां समितोऽधुना ॥२८॥

एतद वपुस्ते भगवन्ध्यायतः प्रयतात्मनः ।

सर्वतो गोप्तृ संत्रासान्मृत्योरपि जिंघांसतः ॥२९॥

नृसिंह उवाच

मैवं वरोऽसुराणां ते प्रदेयः पद्मसम्भव ।

वरः क्रुरनिसर्गाणमहिनाममृत यथा ॥३०॥

नारद उवाच

इत्युक्त्वा भगवान्राजंस्त्र्त्रैवान्तर्दधे हरिः ।

अदृश्यःसर्वभुतानां पुजितः परमेष्ठिना ॥३१॥

ततः सम्पुज्य शिरसा ववन्दे परमेष्ठिनम ॥

भवं प्रजापतीन्देवान्प्रह्रादो भगवत्कलाः ॥३२॥

ततः काव्यदत्भिः सार्धं मुनिभिः कमसासनः ।

दैत्यांना दानावानां च प्रह्लादमकरोत पतिम ॥३३॥

प्रतिनन्द्य ततो देवाः प्रयुज्य परमाशिषः ।

स्वधामानि ययु राजन्ब्रह्माद्या प्रतिपुजिताः ॥३४॥

एवं तो पार्षदौ विष्णोः पुत्रत्वं प्रापितौ दितेः ।

हृदि स्थितेन हरिणा वैरभावेन तौ हतौ ॥३५॥

पुनश्च विप्रशापेन राक्षसौ तौ बभुवतुः ।

कुम्भकर्णदशग्रीबी हती ती रामविक्रमैं ॥३६॥

शयानी युधि निर्भिन्नहृदयीं रामसायकैः ।

तच्चित्ती जहतुर्देहं यथा प्राक्तनजन्मनि ॥३७॥

ताविहाथ पुनर्जाती शिशुपाकरुषजी ।

हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः ॥३८॥

एनः पुर्वकृतं यत तद राजानः कृष्णवैरिणः ।

जहुस्त्वन्ते तदात्मानः कीटः पेशस्कृतो यथा ॥३९॥

यथा यथा भागवतो भक्त्या परमयाभिदा ।

नृपाश्चैद्यादयः सात्म्यं हरेस्तच्चिनतया ययुः ॥४०॥

आख्यातं सर्वमेतत ते यन्मां त्वं परिपृष्टवान ।

दमघोषसुतादीनां हरेः सात्म्यकापि द्विषाम ॥४१॥

एषा ब्रह्माण्यदेवस्य कृष्णस्य च महात्मनः ।

अवतारकथा पुण्या वधो यत्रादिदैत्ययोः ॥४२॥

प्रह्लादस्यानुचरितं महाभागवतस्य च \

भक्तिज्ञार्न विरक्तिश्च यथात्म्यं चास्य वै हरेः ॥४३॥

सर्गस्थितप्ययेशस्य गुणकर्मानुवर्णनम ।

परावरेषां स्थानानां कालेन व्यत्ययो महान ॥४४॥

धर्मो भागवतांना च भगवान्येन गम्यते ।

आख्यानेऽस्मिन्समाम्रातमाध्यात्मिकशेषतः ॥४५॥

य एतत पुणमाख्यानंविष्णोर्वीयोपबृंहितम ।

कीर्तयेच्छ्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते ॥४६॥

एतद य आदिपुरुषस्य मृगेन्द्रलीलां दैत्येन्द्रयुथपवधं प्रयतः पठेत ।

दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं श्रुत्वानुभावमकुतोभयमेति लोकम ॥४७॥

युयं नृलोके बत भुरिभागा लोकं पुनाना मुनयोऽभियन्ति ।

येषांगृहानावसतीति साक्षीद गुढं परं ब्रह्मा मनुष्यलिंगम ॥४८॥

स वा अयं ब्रह्मा महाद्विमृग्य कैवल्यनिर्वाणसुखानुभुतिः ।

प्रिय सुह्रद वः खलु मातुलेय आत्मार्हणीयो विधिकृद गुरुश्च ॥४९॥

न यस्य साक्षद बह्वपदमजादिभी रुपं धिया वस्तुतयोपवर्णितम ।

मौनेन भक्त्योपशमेन पुजितः प्रसीदतामेष स सात्वितां पतिः ॥५०॥

स एष भगवान्राजन्व्यतनोदं विहतं यशः ।

पुरा रुद्रस्य देवस्य मयेनानन्तमायिना ॥५१॥

राजोवच

कस्मिन कर्मणि देवस्य मयोऽहत्र्जगदीशुतिः ।

यथाचोपचिता कीर्ती कृष्णोनानेन कथ्यताम ॥५२॥

नारद उवाच

निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः ।

मायिनां परमाचार्यं मयम शरण माययुः ॥५३॥

स निर्माय पुरस्थिस्रो हैमीरौप्यायसीर्विभुः ।

दुर्लक्ष्यापायसंयोगा दुर्वितर्क्य परिच्छदाः ॥५४॥

ताभिस्तेऽसुर्सेनान्यो लोकांस्त्रीन सेश्वसान नृप ।

स्मरन्तो नाशयांक्रुः पुर्व वैरमलक्षिताः ॥५५॥

ततस्ते सेश्वरा लोका उपासाद्येश्वरं विभो ।

त्राहि नस्तावकान्देव विनष्टांस्त्रिपुरालयैः ॥५६॥

अथानुगृहा भगवन्मा भैष्टेति सुरन्विभुः ।

शरं धनुषि सन्धय पुरेष्वस्त्रं व्यमुचंत ॥५७।

ततोऽग्निवार्णा इषवं उप्तेतुः सुर्यमन्डलात

यथा मयुखंसंदोहा नादृश्यन्त पुरो यतः ॥५८॥

तैः स्पृष्टा व्यसवः सर्वे निपेतुः स्म पुरौकसः ।

तानानीय महायोगी मयः कुपरसेऽक्षिपत ॥५९॥

सिद्धामृतसस्पृष्टा वज्रसारा महौजसः ।

उत्तस्थुर्मेघदलना वैद्युता इव वह्रयः ॥६०॥

विलोक्य भग्नसंकल्पं विमनस्कं वृषध्वजम ।

तदायं भगवान्विष्णुस्तत्रोपायमकल्पयत ॥६१॥

वत्स आसीत्तदा ब्रह्मा स्वयं विष्णुरयं हि गौः ।

प्रविश्य न्निपुरं काले रसकूपामृतं पपौ ॥६२॥

तेऽसुरा ह्यापि पश्यन्तो न न्यषेधान्विमोहिताः ।

तद विज्ञाय महायोगी रसपालनिदं जगौ ॥६३॥

स्वयं विशोक शोकार्तन्स्मरन्दैवगतिं ताम ।

देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन ॥६४॥

आत्मनोऽन्यस्य वा दिष्टं दैवेनापोहितुं द्वयोः ।

अथासौ शक्तिभिः स्वाभिः शम्भोः प्रधनिकं व्यधात ॥६५॥

धर्मज्ञानविरक्त्यॄद्धितपोविद्याक्रियादिभिः ।

रथं सुतं ध्वजं वाहान्धनुर्वर्म शरदि यत ॥६६॥

सन्नद्धो रथामास्थाय शरं धनुरुपाददे ।

शरं धनुषि सन्धाय मुहुर्तेऽब्जिजितीश्वरः ॥६७॥

ददाह तेन दुर्भेद्या हरोऽथ त्रिपुरो नृप ।

दिवि दुन्दुभयो नेदुर्विमानशतसंगकुलाः ॥६८॥

देवर्शिपित्रुसिद्धेशा जयेति कुसुमोत्करैः ।

अवादिरजंगुर्हष्टा ननृतुश्चाप्सरोगणाः ॥६९॥

एवं दग्ध्वा पुरस्तिस्रो भगवान्पुरहा नृप ।

ब्रह्मादिभिः स्तुयमानः स्वधाम प्रत्यपद्मत ॥७०॥

एवंविधान्यस्य हरेः स्वमायया विडम्बमानस्य नृलोकमात्मनः ।

वीर्याणि गीतान्यृषिभिर्जनद्गुरोर्लोकान पुनानान्यपरं वदामि किम ॥७१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे त्रिपुरविजयो नाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP