सप्तमः स्कन्धः - अथ नवमोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


नारद उवाच

एवं सुराद्यः सर्वे ब्रह्मारुद्रपुरः सराः

नोपैतुमशकन्मन्युसंरम्भं सुदुरासदम ॥१॥

साक्षाच्छ्रीः प्रेषिता देवैर्दृष्टा त्तन्महदद्भुतम ।

अदृष्टाश्रुतपुर्वत्वात सा नोपेयाय शंकिता ॥२॥

प्रह्लादं प्रेषयामा ब्रह्मावस्थितमन्तिके ।

तात प्रशमयोपेहि स्वपित्रे कुपितं प्रभुम ॥३॥

तथेति शनकै राजन्महाभागवतोऽर्भक ।

उपेत्य भुवि कायेन ननाम विधृतात्र्जलिः ॥४॥

स्वपादमुले पतितं तमर्भकं विलोक्य देवः कृपया परिप्लुतः ।

उत्थाप्य तच्छीष्णर्यदधातु कराम्बुजं कालाहिवित्रस्तधियां कृताभयम ॥५॥

स तत्कस्पर्शधुताखिलाशुभः सपद्यभिव्यक्तपरात्मदर्शनः ।

तत्पादपद्मं हृदि निर्वृतो दधौ हृष्यत्तनुः क्लिन्नहृदश्रुलोचनः ॥६॥

अस्तौषीद्धारिमेकाग्रमनसा सुसमाहितः ।

प्रेमगद्गदया वाचा तन्न्यास्तहृदयेक्षणः ॥७॥

प्रह्लाद उवाच

ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः सत्त्वैकतानमतयो वचसां प्रवाहैः ।

नाराधितुं पुरुगुणैरधुनापि पिप्रुः किं तोष्टुमर्हति स मे हरिरुग्रजातेः ॥८॥

मन्ये धनाभिजनरुपतपः श्रुतौज स्तेज प्रभावबलपौरुषबुद्धियोगाः ।

नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या तुतोष भगवान्गजयुथपाय ॥९॥

विप्राद द्विषडगुणयुतादरविन्दानाभ पादारविन्दविमुखाच्छपंच वरिष्ठम ।

मन्ये तदर्पितमनोवचनेहितार्थ प्राणं पुनाति स कुलं न तु भुरिमानः ॥१०॥

नैवात्मनः प्रभरयं निजलाभपुर्णा मानं जनादविदुषः करुणो वृणीते ।

यद यज्जनो भगवते विदधीत मानं तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥११॥

तस्मादहं विगतविक्लव इश्वरस्य सर्वात्मना महि गृणामि यथामनीषम ।

नीचोऽजय गुणविसर्गमनुप्रविष्टः पुयेत येन हि पुमाननृवर्णितेन ॥१२॥

सर्वे ह्मानी विधिकरास्तव सत्वधाम्रो ब्रह्मादयो वयमिवेश न चेद्विजन्त ।

क्षेमाय भुतय उतान्मसुखाय चास्य विक्रीडितं भगवतो रुचिरावतारैः ॥१३॥

तद यच्छ मन्यमसुरच्छ हतस्त्वयाद्य मोदेत साधुरति वृश्चिकसर्पहत्या ।

लोकास्चनिर्वितिमिताः प्रतियन्ति सर्वे रुपं नृसिंह विभयाय जनाः स्मरन्ति ॥१४॥

नाहं विभेम्यजित तेऽतिम्भयानकास्य जिह्लार्क नेत्र भ्रुकुटीरभसोग्रदंष्ट्रात ।

आन्त्र्स्रजः क्षत्रजकेसरशंकुकर्णा न्निर्हादभीतादिगिभादरिभिन्नखाग्रात ॥१५॥

त्रस्तोऽस्महं कॄपणवत्सल दुःसहोग्र संसारचक्रकदनाद ग्रसतां प्रणीतः ।

बद्धः स्वकर्मभ्जिरुशत्तम तेऽदघ्रिमलं प्रीतोऽपवर्गशरणं ह्रुयसे कदा नु ॥१६॥

यस्मात प्रियाप्रियवियोगसयोगजन्म शोकग्निना सक्लायोनिषु दुह्नामानः ।

दुःखौषधं तदपि दुःखमतद्धियाहं भुमन्भ्रमामिवद मे तव दास्ययोगम ॥१७॥

सोऽहं प्रियस्य सुहृदः परदेवताया लीलाकथास्तव नृसिंह विरित्र्चगीताः ।

अत्र्जस्तितम्यनुनृणन्गुणाविप्रमुक्तो दुर्गाणि ते पदयुगालयहंससंगः ॥१८॥

बालस्य नेह शरणं पितरौ न्रुसिह नार्तस्य चागदमुदन्वति मज्जतो नौः ।

तप्तस्य तप्रतिविधिर्य इह्गाज्जसेष्ट स्तावद विभो तनुभृतां त्वदुपेक्षितानाम ॥१९॥

यस्मिन्यतो यर्हि येन च यस्य यस्माद यस्मै यथा यदुत यस्त्वपरः परो वा ।

भावः करोनि विकरोति पृथकस्वभावः संचोदितस्तदखिलं भवतः स्वरुपम ॥२०॥

माया मनः सृजति कर्ममयं बलीयः कालेन चोदितगुणानुमतेन पुंसः ।

छन्दोमयं यदजयार्पितषोडशारं संसारचक्रमज कोऽतितरेज त्वदन्यः ॥२१॥

सत्वं हि नित्यविज्तात्मगुण स्वधाम्रा कालो वशीकृतविसृज्यविसर्गशक्तिः ।

चक्रे विसृष्टमजयेश्वर षोडशारे निष्पीडयमानमुपकर्ष विभो प्रपन्नम ॥२२॥

दृष्ता मया दिवी विभोऽखिलधिष्ण्यपाणा मायुः श्रियो विभव इच्छ्ति यात्र्जनोऽयम ।

येऽस्मत्पितुः कुपितहासविजृम्भितभ्रु विस्फूर्जितेन लुलिताः स तु ते निरस्त ॥२३॥

तस्मादमुस्तनुभृतामहमाशषो ज्ञ आयुः श्रियं विभवमैन्द्रियमाइरित्र्चात ।

नेच्छामिक ते विलुलितानुरुविक्रमेण कालात्मनोपनय मां निजभृत्यपाश्वम ॥२४॥

कुत्राशिषुः श्रुतिसुखा मृगतृष्णिरुपाः क्वेदः कलेवरमशेषरुजां विरोहः ।

निर्विद्यते न तु जनो यदपीति विद्वान कामानलं मधुलवैः शमयन्दुरापैः ॥२५॥

क्वाहं रजः प्रभव ईश तमोऽधिकेऽस्मिन जातः सुरेतकुले क्व तवानुकम्पा ।

न ब्रह्मणो न तु भवस्य न वै रमाया यन्मे‍ऽर्पितः शिरसि पद्मकरः प्रसाद ॥२६॥

नैषा परावरमतिर्भवतो ननु स्या ज्जन्तोर्यथाऽऽत्मसुहदौ जगतस्तथापि ।

संसेवया सुरतरोरिव ते प्रसाध सेवानुरुपमुदयो न परावरत्वम ॥२७॥

एवं जनं निपतितं प्रभवाहिकूपे कामभिकाममनु यः प्रपतन्प्रसंगात ।

कृत्वाऽऽत्मसात सुरर्षित्णा भगव्न गृहीतः सोऽहं कथं नु विसृजे तव भृत्यसेवाम ॥२८॥

मत्प्राणरक्षणमन्त पितृर्वधश्च मन्ये स्वभृत्यऋषिवाक्यमृतं विधातुम ।

खंग प्रगृह्या यदवोचदसद्विहित्स्य स्वामीश्वरो मदपरोऽवतु कं हरामि ॥२९॥

एकस्त्वमेव जगदेतदमुष्य यत त्व माद्यन्तयोः पृथवस्यसि मध्यतश्च ।

सृष्ट्वा गुणव्यतिकरं निजमाययेदं नानेव तैरवसितस्तदनुप्रविष्टः ॥३०॥

त्वं वा इदं सदसदीश भवांस्ततोऽन्यो माया यदात्मपरबुद्धिरियं ह्यापार्था ।

यद यस्य जन्म निधनं स्थितिरीक्षणं च तद वै तदेव वसुकालवदष्टितर्वौः ॥३१॥

न्यस्येदमात्मनि जगद विलयाम्बुमध्ये शेषेऽऽत्मना निजसुखानुभवो निरीहः ।

योगेन मीलितदृगात्मनिपीतनिद्र स्तुर्य स्थितो न तु तमो न गुणांश्च यंक्षे ॥३२॥

तस्यैव ते विपुरिदं निजकालशक्त्या संत्चोदितप्रकऋतिधर्मण आत्मगुढम ।

अम्भस्यनन्तशयानाद विरमत्समाधे र्नाभेरभुत स्वकणिकावटवन्महाब्जम ॥३३॥

तत्सम्भवः कविरतोऽन्यदपश्यामानस्त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य ।

नाविन्ददब्दशतमत्सु निमज्जमानो जातेऽड्कुरें कथमु होपलभेत बीजम ॥३४॥

सं त्वात्मायोनिरतिविस्मित आस्थितोऽब्जं कालेन तीव्रतपसा परिशुद्धभावः ।

त्वामात्मनीश भुवि गन्धमिवातिसुक्ष्मं भुतेन्द्रियाशयमये विततं ददर्श ॥३५॥

एवं सहस्त्रवदनांगघ्रिशिरः करोरु नासास्यकर्णनयानाभरणायुध्दाढ्याम ।

मायामयं स्दौपलक्षितसंनिवेशं दृष्टा महापुरुषमाप मुदं विरित्र्चः ॥३६॥

तस्मै भवान्हयशिरस्तनुवं च बिभ्रद वेददुर्हावतिबर्लौ मधुकैटभाख्यौ ।

हत्वाऽऽनयच्छुतिगणांस्तु रजस्तमश्च सत्त्वं तव प्रियतमां तनुमामनन्ति ॥३७॥

इत्थं नृतिर्यगृषिदेवझषावतारै र्लोकान विभावयसि हंसि जगत्प्रतीवान ।

धर्म महापुरुष पासि युगानुवृत्तं छन्नः कर्लो यदभवस्त्रियुगोऽथस त्वम ; ॥३८॥

नैतन्मस्त्व कथासु विकुण्ठनाथ सम्प्रीयतें दुरितदुष्टमसाधु तीव्रम ।

कामातुरं हर्षशोकभयैषणार्तं तस्मिन्कथं तव गतिं विमृशामि दीनः ॥३९॥

जिह्वैकतोऽच्युत विकर्षति मावितृप्ता शिश्नोऽन्यतस्त्वगुदरं श्रवणम कुतश्चित ।

घ्राणोऽन्यतश्चपलद्रुक क्व च कर्मशक्ति र्बह्यः सपन्य इव गेहपतिम लुनान्ति ॥४०॥

एवं स्वकर्मपतितं भववैतरण्या मन्योन्यजन्ममरणाशनभीतभीतम ।

पश्यत्र्जनं स्वपरविग्रहवैरमैत्रं हन्तोति पारचर पीपृहि मूढमद्य ॥४१॥

को न्वत्र तेऽखिलगुरो भगवन्प्रयास उत्तारणेऽस्य भवसम्भवलोपहेतोः ।

मुढेषु वै महदनुग्रह आर्तबन्धो किं तेन प्रिययजनानानुसेवतां नः ॥४२॥

नैवोद्विजे पर दुरत्ययवैतरण्या स्त्वद्वीर्यगायनमहामृतमग्नचित्तः ।

शोचे ततो विमुखचेतस इन्द्रियार्थ मायासुखाय भरमुद्वहतो विमुढान ॥४३॥

प्रायेण देव मुनयः स्वविमुक्तिकामा मौनं चरन्ति विजने न परार्थनिष्ठाः ।

नैतान्विहाय कॄपयन्विमुमुक्ष एको नान्यं त्वदस्य भ्रमतोऽनुपश्ये ॥४४॥

यन्मैथुनादि गृहमेधिसुखं हि तुच्छं कण्डुयनेन करयोरिव दुःखदूःखम ।

तृप्यन्ति नेह कॄपणा बहुदुःखभाज , कण्डुतिवन्मनसिजं विषहेत धीरः ॥४५॥

मौनव्रतश्रुततपो‍ध्ययनस्वधर्म व्याख्यारहोजपसमाधय आपवर्ग्याः ।

प्रायः परं पुरुष ते त्वजितेन्द्रियाणां वार्ताभवन्त्युत न वात्र तु दम्भिकानाम ॥४६॥

रुपे इमे सदसती तव वेदसृष्टे बीजांकुरविव न चान्यदरुपकस्य ।

युक्ताः समक्षमुभयत्र विचिन्वते त्वां योगेन वहिमिव दारुषु नान्यतः स्यात ॥४७॥

त्वं वायुरग्निरवनिर्वियदम्बुमात्राः प्राणेन्दियाणि हृदयं चिदनुग्रहश्च ।

सर्व त्वमेव सगुणो विगृणश्च भुमन नान्यत त्वदस्त्यपि मनोवचसा निरुक्तम ॥४८॥

नैते गुणॊ न गुणितो महदादयो ये सर्वे मनः प्रभृतयः सहदेवमत्यां ।

आद्यन्तवन्त उरुगात विदन्ति हित्वा मेवं विमृश्य सुधियो विरमन्ति शब्दात ॥४९॥

तत तेऽर्हतम नमःसुतिकर्मपुजाः कर्म स्मृतिश्चरणयोः श्रवणं कथायाम ।

संसेवया त्वयि विनेति षडंयां किं भक्तिं जनः परमहंसगती लभेत ॥५०॥

नारद उवाच

एतावद्वर्णितगुणो भक्त्या भक्तेन निर्गुणः ।

प्रह्लादं प्रणतं प्रीतो यतमन्युरभाषत ॥५१॥

श्रीभगवानुवच

प्रह्लाद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम ।

वरं वृणीष्वाभिमंत कामपुरोऽस्म्यहं नृणाम ॥५२॥

मामप्रीणत आयुष्मदर्शनं दुर्लभ हि मे ।

दृष्ट्वा मांन पुनर्जन्तुरात्मानं तत्पुमर्हति ॥५३॥

प्रीणन्ति ह्राथ मां धीराः सर्वभावेन साधवः ।

श्रेयस्कामा महाभागः सर्वासामाशिषां पतिम ॥५४॥

नारद उवाच

एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः ।

एकान्तित्वाद भगवति नैच्छत तानसुरोत्तमः ॥५५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्या संहितायां सप्तमस्कन्धे प्रह्लादचरिते भगवस्त्ववो नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP