सप्तमः स्कन्धः - अथ चतुर्थोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


नारद उवाच

एवंवृत्तः शतधुतिर्हिण्यकशिपोरथ ।

प्रादात्तत्तपसा प्रीतो वरांस्तस्य सुदुर्लभान ॥१॥

ब्रह्मोवाच

तातेमे दुर्लभाः पुंसां यान वृणीषे वरान मम ।

तथापि वितराम्यंग वरान यदपि दुर्लभान ॥२॥

ततो जगाम बह्गवानमोघानुग्रहो विभूः ।

पूजितो‍सुरर्येण स्तुयमानः प्रजेश्वरैः ॥३॥

एवं लब्धवरो दैत्यो बिभ्रद्धेममयं वपुः ।

भगवत्यकरोद द्वेष भ्रातुर्वधमनुस्मरन ॥४॥

सविजित्य दिशः सर्वा लोकांश्च त्रीन महासुरः ।

देवासुरमनुष्येन्द्रान गन्धर्वगरुडोरगान ॥५॥

सिद्धचारणविद्याध्रानृषीन पितृपतीन मनुन ।

यक्षरक्षः पिशाचेशान प्रेतभुतपतीनथ ॥६॥

सर्वसत्त्वपतीत्र्जित्वा वशमानीय विश्वजित ।

जहार लोकपालांना स्थानानि सह तेजसा ॥७॥

देवोद्यानश्रिया जुष्टमध्यास्ते स्म त्रिविष्टपम ।

महेन्द्रभवनं साक्षान्निर्मितं विश्वकर्मणा ।

नैलोक्यलक्षम्यायतनमध्युवासालिखर्द्धिमत ॥८॥

यत्र विद्रुमसोपाना महामारकता भुवः ।

यत्र स्फाटिककुड्यानि वैदुर्यस्तम्भपडक्तयः ॥९॥

यत्र चित्रवितानानि पद्यरागासनानि च ।

पयः फेननिभाः शय्या मुक्तादामपरिच्छदाः ॥१०॥

कुजद्बिर्नूपूरैर्देव्यः शब्दयन्त्यः इतस्ततः ।

रत्‍नस्थलीषु पश्यन्ति सुदतीः सुन्दरं मुखम ॥११॥

तस्मिन्महेन्द्रभवने महाबलो महामना निर्जितलोक एकराटु ।

रेमेऽ‍भिवन्द्यांगघ्रियुगः सुरादिभिः प्रतापितैरुर्जितचण्डशासनः ॥१२॥

तमंग मत्तं मधुनोरुगन्धिना विवृत्तताम्राक्षमशेषधिष्ण्यपाः ।

उपासतोपायनपाणिभिर्विना त्रिभिस्तपोयोगबलौजसां पदम ॥१३॥

जगुर्महेन्द्रासनमोजसा स्थितं विश्वावसुस्तुम्बुरुर्मदादस्यः ।

गन्धर्वसिद्धा ऋषयोऽस्तुवन्मुहुर्विद्याधरा अप्सरसश्च पाण्डव ॥१४॥

स एव वर्णाश्रमिभिः क्रतुभिर्भूरिदक्षिणैः ।

इज्यमानो हविर्भागानग्रहीत स्वेन तेजसा ॥१५॥

अकृष्टपच्या तस्यासीत सप्तद्वीपवती मही ।

तथा कामदुघा द्यौस्तु नानाश्चर्यपदं नभः ॥१६॥

रत्‍नाकराश्च रत्‍नौघांस्तत्पन्यश्चोहुरुर्मिभिः ।

क्षारसीधुघृतक्षौद्रदधिक्षीरामृतोदकाः ॥१७॥

शैला द्रोणीभिरांक्रीडं सर्वर्तुषु गुणान द्रुमाः ।

दधार लोकपालानामेक एव पृथग्गुणान ॥१८॥

स इत्थं निर्जितककुबेकराड विषयान प्रियान ।

यथोपजोषं भुत्र्जनो नातृप्यदजितेन्द्रियः ॥१९॥

एवमैश्वर्यमत्तस्य दृप्तस्योच्छास्त्रवर्तिनः ।

कालो महान व्यतीयाय ब्रह्माशापमुपेयुषः ॥२०॥

तस्योग्रदण्डसंविग्राः सर्वे लोकाःसपाद्लकाः ।

अन्यत्रालब्धशरणाः शरणं ययुरच्युतम ॥२१॥

तस्यै नमो‍ऽस्तु काष्ठायें यत्रात्मा हरीरीश्वरः ।

यद्गत्वा न निवर्तन्ते शान्ताः संन्यासिनोऽमलाः ॥२२॥

इति ते संयतात्मानःसमाहितधियोऽमलाः ।

उपतस्थुरृषीकेशं विनिद्रा वायुभोजनाः ॥२३॥

तेषामाविरभूद्वाणी अरुपा मेघनिःस्वना ।

सन्नादयन्ती ककुभः साधुनामभयकंरी ॥२४॥

मा भैष्ट विबुधश्रेष्ठाः सर्वेषां भद्रमस्तु वः ।

मद्दर्शनं हि भुतांनां सर्वश्रेयोपपत्तये ॥२५॥

ज्ञातमेतस्य दौरात्म्यं दैतेयापसदस्य च ।

तस्य शान्तिं करिष्यामि कालं तावत्प्रतीक्षत ॥२६॥

यदा देवेषु वेदेषु गोषु विप्रेषु साधुषु ।

धर्म मयि च विद्वेषः स वा आशु विनश्यति ॥२७॥

निर्वैराय प्रशान्तय स्वसुताय महात्मने ।

प्रह्रादाय यदा द्रुह्योद्धनिष्येऽपि विरोर्जितम ॥२८॥

नारद उवाच

इत्युक्ता लोकगुरुणां तं प्रणम्य दिवौकसः ।

न्यवर्तन्त गतोद्वेगा मेनिरे चासुरं हतम ॥२९॥

तस्य दैत्यपतेः पुत्रा श्चत्वारः परमाद्भुताः ।

प्रह्लादोऽभुन्महांस्तेषां गुणैर्महदुपासकः ॥३०॥

ब्रह्माण्यः शीलसम्पन्नः सत्यसन्धो जितेन्द्रियः ।

आत्मवत्सर्वभुतानामेकः प्रियसुहृत्तमः ॥३१॥

दासवत्संनतार्यांगघिः पितृवद्दीनवत्सलः ।

भ्रातृवत्सदृशे स्निग्धो गुरुष्वीश्वरभावनः ।

विद्यार्थरुपजन्माढ्यो मानस्तम्भविवर्जितः ॥३२॥

नोद्विग्नचित्तो व्यसनेषु निःस्पृहः श्रुतेषु दृष्ट्रेषु गेणेष्ववस्तुदृक ।

दान्तेन्द्रियप्राणशरीरधीः सदा प्रशान्तकामौ रहितासुरोऽसुरः ॥३३॥

यस्मिन्महद्गुणा राजन गृह्नान्ते कविर्भिर्मुहः ।

न तेऽ‍धुनापिधीयन्ते यथा भगवतीश्वरे ॥३४॥

यं साधुगाथासदसि रिपवोऽपि सुरा नृप ।

प्रतिमानं प्रकृर्वन्ति किमुतान्ये भवादृशाः ॥३५॥

गुणैरलामंस्ख्येयैर्माहात्म्यं तस्य सुच्यते ।

वासुदेवे भगवति यस्य नैसर्गिको रतिः ॥३६॥

न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया ।

कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम ॥३७॥

आसीनः पर्यटन्नश्चन शयानः प्रपिबन ब्रुवन ।

नानुसन्धत्त एतानि गोविन्दपरिरम्भितः ॥३८॥

क्वचिद्गुदति वैउण्ठचिन्ताशबलचेतनः ।

क्वचिद्धसति तच्चिन्ताह्लाद उद्गायति क्वचित ॥३९॥

नदति क्वचिदुत्कण्ठो विलज्जो नृत्यतिक्वचित ।

क्वचित्तद्भावनायुक्तस्तन्मयोऽनुचकार ह ॥४०॥

क्वचिदुत्पुलकस्तुष्णीमास्ते संस्पर्शनिर्वृत्तः ।

अस्पन्दप्रणयानन्दसलिलामीलितेक्षणः ॥४१॥

स उत्तमश्लोकापदारविन्दयो र्निषेवयाकित्र्चनसंगलब्धया ।

तन्वन परां निर्वृतिमात्मनो मुहु र्दुःसंगदीनान्यमनः शमं व्यधात ॥४२॥

तस्मिनमहाभागवते महाभागे महात्मनि ।

हिरण्यकशिपि राजन्नकरोदघमात्मजे ॥४३॥

युधिष्ठिर उवाच

देवर्ष एतदिच्छामो वेदितुं तव सुव्रत ।

यदात्मजाय शुद्धाय पितादात साधवे ह्याघम ॥४४॥

पुत्रान विप्रतिकुलान स्वान पितरः पुत्रवत्सलाः ।

उपालभन्ते शिक्षार्थं नैवाघमपरो यथा ॥४५॥

किमुतानुवशान साधुंस्तादृशान गुरुदेवतान ।

एतत कौतुहलं ब्रह्यान्नस्मार्क विधम प्रभो ।

पितृः पुत्राय यद द्वेषो मरणाय प्रयोजितः ॥४६॥

इति श्रेमद्भागवते महापुराणे पारमहंस्यां सहितायां सप्तमस्कन्धे प्रह्लादचरिते चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP