सप्तमः स्कन्धः - अथ षष्ठोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


प्रह्लाद उवाच

कौमार आचरेत्प्राज्ञो धर्मान भागवतानिह ।

दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम ॥१॥

यथा हि पुरुषस्येह विष्णोः पासोपसर्पणम ।

यदेष सर्वभुतांना प्रिय आत्मेश्वरः सुहृत ॥२॥

सुख मैन्द्रियंक दैत्या देहयोगेन देहिनाम ।

सर्वत्र लभ्यते दैवाद्यथा दुःखमयत्‍नतः ॥३॥

तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम ।

न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम ॥४॥

ततो यतेत कुशलः क्षेमाय भयमाश्रितः ।

शरीरं पौरुषं यावन्न विपद्येत पुष्कलम ॥५॥

पुंसो वर्षशतं ह्रायस्तदर्धं चाजितात्मनः ।

निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः ॥६॥

मुग्धस्य बाल्यें कौमारे क्रीडतो याति विंशतिः ।

जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशंतिः ॥७॥

दरापुरेण कामेन मोहेन च बलियसा ।

शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि ॥८॥

को गृहेषु पुमान्सक्तमात्मानमजितेन्द्रियः ।

स्नेहपाशैर्दृढैर्बद्धमुत्सहेत विमोचितुम ॥९॥

को न्वर्थतृष्णां विसृजेत प्राणेभ्योऽपि ईप्सितः ।

यं क्रीणत्युसुभिः प्रैष्ठैस्तस्करः सेवको वणिक ॥१०॥

कथं प्रियाया अनुकम्पितायः संग रहस्यं रुचिरांश्च मन्त्रान ।

सुहृत्सु च स्नेहसितः शिशुंना कलाक्षराणाम्नुरक्तचित्तः ॥११॥

पुत्रान्स्मरंस्ता दुहितृर्हृदय्या भ्रातृन स्वसृर्वा पितरौ च दीनौ ।

गृहान मनोज्ञोरुपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यावर्गान ॥१२॥

त्यतेज कोशस्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः ।

औपस्थ्यजैह्वयं बहु मन्यमानः कथं विरज्येत दुरन्तमोहः ॥१३॥

कुटुम्बपोषाय वियन निजायु र्न बुध्यतेऽर्थं विहतं प्रमत्तः ।

सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः ॥१४॥

वित्तेषु नित्याभिनिविष्टचेता विद्वाश्चं दोषं परवित्तहत्तुः ।

प्रत्येक चाथाप्यजितोन्द्रियस्त दशान्तकामो हरते कुटुम्बी ॥१५॥

विद्वानपीत्थं दनुजाः कुटुम्बां पुष्णन्स्वलोकाय न कल्पते वै ।

यः स्वीयपरक्यविभिन्नभाव स्तमः प्रपद्येत यथा विमुढः ॥१६॥

यतो न कश्चित क्व च कुत्राचिद वा दीन स्वमात्मानमलं समर्थः ।

विमोचितु कामदृशां विहार क्रीडामृगो यन्निगाडो विसर्गः ॥१७॥

ततो विदुरत परिहृत्य दैत्या दैत्येषु संग विषयात्मकेषु ।

उप्तेत नारायणमादिदेवं स मुक्तसंगेरिशितोऽपवर्गः ॥१८॥

न ह्राच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः ।

आत्मत्वात सर्वभुतानां सिद्धत्वादिह सर्वतः ॥१९॥

परावरेषु भुतेषु ब्रह्मान्तस्थावरादिषु ।

भौतिकेषु विकरेषुअ भूतेष्वश महत्सु च ॥२०॥

गुणेषु गुणसाम्यें च गुणव्यतिकरे तथा ।

एक एव परो ह्यात्मा भगवानी श्वरोऽव्ययः ॥२१॥

प्रत्यगात्मस्वरुपेण दृश्यरुपेण च स्वयम ।

व्याप्यव्यापकनिर्देश्यो ह्यानिर्देश्योऽविकल्पितः ॥२२॥

केवलानुभवानन्दस्वरुपः परमेश्वरः ।

माययान्तर्हितैश्वर्य इयते गुणसर्गया ॥२३॥

तस्मात सर्वेषु भुतेषु दयां कुरुत सौहृदम ।

आसुरं भावमुन्मुच्य यया तुष्यत्यधोक्षजः ॥२४॥

तुष्टे च तत्रकिमलभ्यमनन्त आद्ये किं तैग्रुणव्यतिकरादिह ये स्वसिद्धाः ।

धर्मादयः किमगुणेन च काडक्षितेन सारंजुषां चरणयोगरुपगायतां नः ॥२५॥

धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग ईक्षा त्रयी नयदमौ विविधा च वार्ता ।

मन्ये तदेतदखिलं निगमस्य सत्यं स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः ॥२६॥

ज्ञानं तदेतदमलं दुरवापमाह नारायणो नरसखःकिल नारदाय ।

एकान्तिनां भगवतस्तदकिंचनानां पादरविन्दरजसाऽऽप्लुतदेहिनां स्यात ॥२७॥

श्रुतमेतन्मया पुर्वं ज्ञानं विज्ञानसंयुतम ।

धर्मं भागवतं शुद्धं नारदाद देवदर्शनात ॥२८॥

दैत्यपुत्रा ऊचुः

प्रह्लाद त्वं वयं चापि नर्ते‍न्यं विद्याहे गुरुम ।

एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ ॥२९॥

बालस्यान्तः पुरस्थस्य महत्सगों दुरन्वयः ।

छिन्धिनः संशयं सौम्य स्याच्चेद्विश्रम्भकारणम ॥३०॥

इति श्रीमद्भागवते महापुराणे संहितांया सप्तमस्कन्धे प्रह्लदानुचरिते षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP