Dictionaries | References

विरामः

   
Script: Devanagari

विरामः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पूर्णरूपेण स्थगनस्य क्रिया।   Ex. इदानीम् अस्याः परियोजनायाः कृते विरामः कृतः।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  अनुज्ञा पूर्वक कार्यत्यागस्य क्रिया।   Ex. मत्कृते एतस्मात् कार्यात् विरामस्य अवसरः नास्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasفٕرسَتھ , پھٕرسَتھ , چُھٹی
mniꯑꯍꯥꯡꯕ
urdفرصت , چھٹی , مہلت , فراغت , چھٹکارا
 noun  कार्यात् अनुज्ञापूर्वको विरामः।   Ex. अधुना विरामस्य अवसरो नास्ति।
ONTOLOGY:
शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
Wordnet:
mniꯂꯥꯛꯇꯕ
urdچھٹی , غیر حاضری , ناغہ , خالی , تعطیل
 noun  समुपस्थितायाम् अथवा प्रवर्तमानायाम् क्रियायाम् सन्ततिच्छेदः।   Ex. कर्तुः वृथा विरामात् कालक्षेपः भवति।
ONTOLOGY:
अवधि (Period)समय (Time)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  क्रियागत्यादिषु जायमानं स्थगनम् ।   Ex. विरामेण विना एव सः धावन् अस्ति
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP