CESSATION , s.विरतिःf., विरामः, अवरतिःf., उपरतिःf., निवृत्तिःf., वि-निवृत्तिःf., निर्वृतिःf., निवर्त्तनं, निर्वर्त्तनं, विच्छेदः, उपशमः, अपशमः, क्षयः;
‘cessation of arms,’ अवहारः. —
(Without cessation) अविरतं,अनवरतं, निरन्तरं;
‘cessation of affection,’ स्नेहच्छेदः.
ROOTS:
विरतिविरामअवरतिउपरतिनिवृत्तिविनिर्वृतिनिवर्त्तनंनिर्वर्त्तनंविच्छेदउपशमअपशमक्षयअवहारअविरतंअनवरतंनिरन्तरंस्नेहच्छेद