-
पु. आश्रय
-
पु. आश्रय
-
PATRONAGE , s.
पालनं, अनुपालनं, प्रतिपालनं, उपकारः, आश्रयः, संश्रयः,अनुग्रहः, उपग्रहः, सङ्ग्रहः, आग्रहः, आधारः, अवष्टम्भः, वर्धनं, संवर्धनं,अवलम्बः -म्बनं, शरण्यता, पुरस्कारः, रक्षा -क्षण, अभिरक्षा, पोषणं,पालनपोषणं, साहाय्यं, सहायत्वं, साहित्यं, प्रतिपालकता. —
(Apprecia- tion of merit) गुणग्रहण, गुणज्ञानं.
-
noun
Site Search
Input language: