Dictionaries | References

चान्द्रायणः

   
Script: Devanagari

चान्द्रायणः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकविंशत्या मात्राभिः युक्तः छन्दोविशेषः।   Ex. चान्द्रायणस्य प्रत्येकस्मिन् चरणे एकादश्यां दशम्यां च मात्रायां विरामः भवति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकः वंशः ।   Ex. चान्द्रायणस्य उल्लेखः कोशे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP