द्वादशवर्णयुक्तः वर्णवृत्तविशेषः।
Ex. मालत्याः प्रत्येकस्मिन् चरणे क्रमेण नगणः जगणः जगणः तथा रगणश्च भवति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
षड्भिः वर्णैः युक्तः वर्णवृत्तविशेषः।
Ex. मालत्याः प्रत्येकस्मिन् चरणे जगणौ भवतः।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
सवैयाः भेदविशेषः।
Ex. मालत्याः प्रत्येकस्मिन् चरणे सप्त भगणाः द्वौ गुरू च भवतः।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
urdمتّگیَند , مالتی , اِندَو श्वेतवर्णीयं सुगन्धितं पुष्पम्।
Ex. मालत्यः सुगन्धः उद्याने प्रसृतः।
HOLO COMPONENT OBJECT:
मालती
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)