पतिः व्रतमिव धर्म्मार्थकामेषु कायवाङ्मनोभिः सदा उपास्यः अस्याः।
Ex. अस्मिन् ग्रन्थे पतिव्रतानां कथाः सन्ति। पतिव्रतानां यद्धर्मम् तन्निबोध व्रजेश्वर [श क]
ONTOLOGY:
व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
hinपतिव्रता
marपतिव्रता
mniꯃꯄꯨꯔꯣꯏꯕ꯭ꯅꯤꯡꯕꯤ
पतिः व्रतमिव धर्म्मार्थकामेषु कायवाङ्मनोभिः सदा उपास्यः अस्याः।
Ex. सावित्री पतिव्रता आसीत।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
Wordnet:
hinपतिव्रता
kokपतिव्रता
marपतिव्रता