महाद्वीपाद् लघ्वी जलवेष्टिता भूमिः।
Ex. प्रियव्रतो अभ्यषिञ्चत् तान् सप्त सप्तसु पार्थिवान्। द्वीपेषु तेषु धर्मेण द्वीपांस्तांश्च निबोध मे॥
HOLO MEMBER COLLECTION:
चतहमद्वीपसमूहः सोलोमन द्वीपसमूहः माइक्रोनेसियागणद्वीपः ओशिनियामहाद्वीपः फिलिपीन्सदेशः दीवदमने लक्षद्वीपः द्वीपसमूहः
HYPONYMY:
व्हीलरद्वीपः ऐलिफेन्टाद्वीपः आयरलैण्डद्वीपः सिसलीद्वीपः पुष्करद्वीपः शाकद्वीपः प्लक्षद्वीपः जम्बूद्वीपः शाल्मलिद्वीपः क्रौन्चद्वीपः पुलिनः हवाईद्वीपः साओ टोमम् प्रीन्सिपेदेशः सेन्टक्रिस्टोफरद्वीपः जीलैण्डद्वीपः न्यूजीलैण्डद्वीपः अभिज्ञातम् शाल्मली साबाद्वीपः कवरत्ती कुशद्वीपः दमननगरम् ग्रेटब्रिटेनद्वीपः
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
अन्तरीपम् पयोगडः पयोगडम्
Wordnet:
asmদ্বীপ
bdदिप
benদ্বীপ
gujદ્વીપ
hinद्वीप
kanದ್ವೀಪ
kasجزیٖرٕ
kokजुंवो
malദ്വീപ്
marबेट
mniꯏꯊꯠ
nepटापु
oriଦ୍ୱୀପ
panਦੀਪ
tamதீவு
urdجزیرہ , ٹاپو