मुम्बईनगर्याः पूर्वस्यां दिशि दशकिलोमीटरं यावत् वर्तमानः द्वीपः।
Ex. ऐलिफेन्टाद्वीपस्य कन्दराः प्रसिद्धाः सन्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
urdایلی فینٹا , گھاراپوری , گھاراپوری جزیرہ