Dictionaries | References

नारिकेलः

   
Script: Devanagari

नारिकेलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  फलप्रकारः यस्य कवचः कठीनः तथायस्य सारः अतीव मधुरः।   Ex. सः प्रतिदिने नारिकेलस्य जलं पिबति।
HOLO COMPONENT OBJECT:
नारिकेलः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  खर्जूरजातीयः वृक्षः यस्य फलं मधुरम् अस्ति।   Ex. खर्जूरजातीयः वृक्षः यस्य फलं मधुरम् अस्ति।
MERO COMPONENT OBJECT:
नारिकेलः
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
 noun  एकः द्वीपः ।   Ex. नारिकेलस्य उल्लेखः महाभारते अस्ति

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP