Dictionaries | References p ploughed Script: Latin Meaning Related Words Rate this meaning Thank you! 👍 ploughed English WN - IndoWordNet | English Any | | adj Wordnet:benকর্ষিত , কৃষ্ট hinजुता , कर्षित , प्रकृष्ट , जुता हुआ kasکاشت کوٚرمُت kokनांगरिल्लें oriକର୍ଷିତ , ହଳ ହୋଇଥିବା panਵਾਹਿਆ ਹੋਇਆ , ਬਾਹਿਆ ਹੋਇਆ , ਜੋਤਿਆ ਹੋਇਆ urdجوتا , جوتاہوا , ہل شدہ Rate this meaning Thank you! 👍 ploughed A Dictionary: English and Sanskrit | English Sanskrit | | PLOUGHED , p. p.कृष्टः -ष्टा -ष्टं, कर्षितः -ता -तं, हलकृष्टः &c., फालकृष्टः&c., फालकर्षितः &c., सीत्यः -त्या -त्यं, शीत्यः &c., हल्यः -ल्या -ल्यं;‘twice-ploughed,’ द्विगुणाकृतः -ता -तं, द्वितीयाकृतः &c., द्विहल्पः&c., द्विसीत्यः -त्या -त्यं, शम्बाकृतः -ता -तं, सम्बाकृतः &c.; ‘thrice- ploughed,’ त्रिसीत्यः &c., त्रिगुणाकृतः &c., तृतीयाकृतः &c., त्रिहल्यः&c.; ‘ploughed by two ploughs,’ हलद्वयेन कृष्टः &c. or वाहितः;‘a ploughed field,’ फालकृष्टक्षेत्रं, फालकृष्टं, हल्यक्षेत्रं; ‘land ploughed after sowing,’ वीजाकृतः -ता -तं, उप्तकृष्टः -ष्टा -ष्टं. ROOTS:कृष्टष्टाष्टंकर्षिततातंहलकृष्टफालकृष्टफालकर्षितसीत्यत्यात्यंशीत्यहल्यल्याल्यंद्विगुणाकृतद्वितीयाकृतद्विहल्पद्विसीत्यशम्बाकृतसम्बाकृतत्रिसीत्यत्रिगुणाकृततृतीयाकृतत्रिहल्यहलद्वयेनवाहितफालकृष्टक्षेत्रंफालकृष्टंहल्यक्षेत्रंवीजाकृतउप्तकृष्ट Related Words ploughed नांगरवट नांगरवठ नांगरठ एककृष्ट एकहल्य फासडें नांगरड द्विगुणाकृत अनुलोमकृष्ट नांगरट स्वयंकृष्ट उप्तकृष्ट त्रिसीत्य सुकृष्ट खेटित त्रिहल्य बीजाकृत नांगररान इन्द्रकृष्ट कृष्टसमीकृत दुष्कृष्ट फालाहत हिंवतजमीन कुळविणें शम्बाकृत द्वितीयाकृत द्विहल्य फालकृष्ट सीत्य ओहरा कुळवाची पाळी सम्बाकृत महीग पोखार प्रतिकृष्ट tilled plough-land शीत्य द्विसीत्य कर्षित अकृष्टपच्य वीजाकृत अळवट त्रिगुणाकृत परतंनं पेटारी हल्य thrice कृष्ट बेल्हीं हिंवत कुळव कृष्टपच्य कृष्य अभ्रि जित्य मुरडाण मुरडान फाल पोखर twice ओरा प्रकृष् अखिल धूलि तृतीया ढगळ निकर्षण उत्कृष्ट field सदाचार रजस् मतङ्ग अनुलोम land चातुर्वर्ण्यम् मात्र आर्यस् कुल दार त्रि कर्मन् द्वि जनक सीता इन्द्र હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP