To DISSUADE , v. a.मैवं कार्षीर् इति उपदिश्य निवृत् in caus. (-वर्त्तयति-यितुं), भयहेतुं दर्शयित्वा निवृत् in caus. or विरम् in caus. (-रमयति-यितुं) or निवृ in caus. (-वारयति -यितुं), मैवं कृथा इति उपदिश् (c. 6. -दिशति -देष्टुं) or प्रत्यादिश्, विपरीतम् उपदिश्, विपरीतमन्त्रणं कृ,अन्तःख्या (c. 2. -ख्याति -तुं).
ROOTS:
मैवंकार्षीर्इतिउपदिश्यनिवृत्(वर्त्तयतियितुं)भयहेतुंदर्शयित्वाविरम्रमयतियितुंनिवृ(वारयतिकृथाउपदिश्दिशतिदेष्टुंप्रत्यादिश्विपरीतम्विपरीतमन्त्रणंकृअन्तख्याख्यातितुं
To DISSUADE , v. a.निवारणोपदेशं कृ, परावर्त्तनोपदेशं कृ, परावृत् in caus., परावर्त्तनं कृ, निवृत्तिं कृ, निवारणं कृ.
ROOTS:
निवारणोपदेशंकृपरावर्त्तनोपदेशंपरावृत्परावर्त्तनंनिवृत्तिंनिवारणं