To EXPOSTULATE , v. a.आपत्तिं कृ, अन्यायेन or असम्यक् or अनुचितंकरोषि or अन्याय्यकर्म्म त्वया कृतम् इत्यादिनिन्दावाक्यैर् अकृत्यकारिणंकञ्चिज्जनं निवृ in caus. (-वारयति -यितुं), मैवं कार्षीः or मैवं कृथाःor नैतत् त्वया करणीयम् इत्यादिवाक्यैर् अन्यायकारिणा सह विचर् (c. 10. चरयति -यितुं) or अन्याय्यकर्म्मणः कञ्चिज्जनं निवृत् in caus. (-वर्त्तयति -यितुं), प्रत्यादिश् (c. 6. -दिशति -देष्टुं).
ROOTS:
आपत्तिंकृअन्यायेनअसम्यक्अनुचितंकरोषिअन्याय्यकर्म्मत्वयाकृतम्इत्यादिनिन्दावाक्यैर्अकृत्यकारिणंकञ्चिज्जनंनिवृ(वारयतियितुं)मैवंकार्षीकृथानैतत्करणीयम्इत्यादिवाक्यैर्अन्यायकारिणासहविचर्चरयतियितुंअन्याय्यकर्म्मणनिवृत्(वर्त्तयतिप्रत्यादिश्दिशतिदेष्टुं