Dictionaries | References

स्मृतिः

   
Script: Devanagari

स्मृतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अनुभूतविषयज्ञानम्।   Ex. शैशवस्य स्मृत्या मनः प्रसीदति।
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  वेदान् आधारीकृत्य तत्त्तत्कालानुसारं मानवेन आरचिताः धर्मग्रन्थाः ।   Ex. पुराणरामायणादीनाम् अन्तर्भावः स्मृतौ भवति
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : अभिज्ञा, स्मरणशक्तिः, ग्, संहिता, सङ्ग्रहः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP