Dictionaries | References

याज्ञवल्क्यः

   
Script: Devanagari

याज्ञवल्क्यः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  याज्ञवल्क्यस्य वंशोद्भवाः।   Ex. याज्ञवल्क्येण प्रोक्ता स्मृतिः याज्ञवल्क्यस्मृतिः इति नाम्ना प्रसिद्धा अभवत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  हिन्दूधर्मशास्त्र प्रयोजक मुनिविशेषः- रामायणे निर्दिष्टः विद्वान् ऋषिः यः राजा जनकस्य राजसभाम् अलञ्चकार।   Ex. योगीश्वरं याज्ञवल्क्यं सम्पूज्य मुनयोऽब्रुवन्। वर्णाश्रमेतराणां नो ब्रूहि धर्मान् अशेषतः। णिथीलास्थ स योगीन्द्रः क्षणं ध्यात्वा अब्रवीन् मुनीन्॥
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  हिन्दूधर्मशास्त्र प्रयोजक मुनिविशेषः- यज्ञवल्कस्य पुत्रः सः सूर्यात् शुक्लयजुर्वेदं प्राप्तवान्।   Ex. दैवात् केनापि हेतुना क्रुद्धो गुरुः वैशम्पायनः शिष्यं याज्ञवल्क्यम् अधीतवेदपरित्यागार्थम् आदिष्टवान्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : याज्ञवल्क्य उपनिषद्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP