कस्यचित् दृष्टस्य श्रुतस्य जातस्य वा विषयस्य मनसि विद्यमानत्वस्य क्रिया।
Ex. भवान् मया कदा दृष्टः एतस्मिन् विषये मम स्मरणं नास्ति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
नवधा भक्तिलक्षणेषु एकः यस्मिन् उपासकः उपास्यं नित्यं स्मरति।
Ex. केचित् भक्ताः कार्यकाले अपि ईश्वरस्य स्मरणं कुर्वन्ति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)