Dictionaries | References

स्मरणम्

   { smaraṇam }
Script: Devanagari

स्मरणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
स्मरणम् [smaraṇam]   [स्मृ-ल्युट्]
   remembering, remembrance, recollection; केवलं स्मरणेनैव पुनासि पुरुषं यतः [R.1.29.]
   thinking of or about; यदि हरिस्मरणे सरसं मनः [Gīt.1.]
   memory.
   tradition, traditional precept; इति भृगुस्मरणात् (opp. श्रुति).
   mental recitation of the name of a deity.
   remembering with regret, regretting.
   rhetorical recollection, regarded as a figure of speech; thus defined: यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः स्मरणम् [K. P.1.]
-णी   A rosary of beads (for counting).
   Comp. अनुग्रहः a kind remembrance.
   the favour of remembrance; अद्य तूच्चैस्तरं ताभ्यां स्मरणानुग्रहात्तव [Ku. 6.19.]
-अपत्यतर्पकः   a turtle, tortoise.
-अयौगपद्यम्   the non-simultaneousness of recollections.
-पदवी   death.

स्मरणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यचित् दृष्टस्य श्रुतस्य जातस्य वा विषयस्य मनसि विद्यमानत्वस्य क्रिया।   Ex. भवान् मया कदा दृष्टः एतस्मिन् विषये मम स्मरणं नास्ति।
HYPONYMY:
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasیاد
urdحافظہ , یادداشت , یاد
 noun  नवधा भक्तिलक्षणेषु एकः यस्मिन् उपासकः उपास्यं नित्यं स्मरति।   Ex. केचित् भक्ताः कार्यकाले अपि ईश्वरस्य स्मरणं कुर्वन्ति।
HOLO MEMBER COLLECTION:
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : अभिज्ञा, स्मरणशक्तिः, स्मृतिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP