Dictionaries | References

सात्त्विकः

   
Script: Devanagari

सात्त्विकः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नाट्यशास्त्रानुसारेण चतुर्षु प्रकारेषु अभिनयेषु एकः यस्मिन् सात्त्विकानां भावानाम् एव प्रदर्शनं भवति ।   Ex. सात्त्विके इव तस्य रुचिः अस्ति
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : सौजन्यम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP