SUBSTANTIVE , s.
(In grammar) विशेष्यं, सत्त्ववाचकः, द्रव्यवाचकः,सत्त्वं;
‘proper substantive,’ नामवाचकः, संज्ञावाचकः, संज्ञा.
ROOTS:
विशेष्यंसत्त्ववाचकद्रव्यवाचकसत्त्वंनामवाचकसंज्ञावाचकसंज्ञा
SUBSTANTIVE , a.सात्त्विकः -की -कं, सत्त्ववाचकः -का -कं, वास्तविकः &c.
ROOTS:
सात्त्विककीकंसत्त्ववाचककावास्तविक