Dictionaries | References
p

plain

   
Script: Latin

plain

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
kasقٲبلہِ یقیٖن , ٹاکارٕ , چشم دیٖد , سادٕ , سَفید , مِلاوٹہِ روٚس , سادٕ
malസാധാരണമായ , കൂടി ചേരാത്ത , അലംഗരിക്കാത്ത
urdبراہِ راست , سیدھا , راست , سادہ , بےرنگ , خالص , اصل , غیرآمیز شدہ , کھرا , غیر آرائش شدہ , عدم آرائش شدہ
 noun  

plain

भूशास्त्र  | English  Marathi |   | 
  न. मैदान

plain

साहित्य समीक्षा  | English  Marathi |   | 

plain

भूगोल  | English  Marathi |   | 
   सरळ
   सपाट
  न. (as extensive open field) मैदान
  पु. माळ

plain

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Plain,s.समभूमिf. -देशः-स्थलं-ली, समभू- -भागः;See
ROOTS:
समभूमिदेशस्थलंलीसमभूभाग
   level.-a.सम, सपाट.
ROOTS:
   2वि- -नीत, निरलंकार, अभूषित, निर्भूषण.
ROOTS:
   3स्पष्ट, व्यक्त, विशद, परि-, स्फुट, सुबोध, स्पष्टार्थ, भिन्नार्थ, प्रकाश, प्रत्यक्ष, प्रकट.
   4केवल, मात्र in comp.
ROOTS:
केवलमात्र
   5 (style) अनलंकृत, शुद्ध, अनलंकार, अव्यंजन.
   6 (food) उपस्कर- -हीन-शून्य, असंस्कृत.
ROOTS:
   7अमाय, दक्षिण, निष्कपट, निर्व्याज, सरल, कपट-माया-हीन, निर्व्यलीक, अकृत्रिम, ऋजु;See
   frank.
   8सामान्य, साधारण (णीf.); मध्यमरूप, नातिसुंदर (रीf.); ‘a p. woman’ ‘one p. in personसामान्यलावण्योपपन्ना, नातिसुभगा, अनतिसुंदरी; ‘p. dealingन्यायाचार, शुद्ध-सरल-मति, निर्व्यलीक, दक्षिण, अमाय, ऋजु; (s.) सारल्यं, निष्का- -पट्यं. -v. t.समीकृ 8 U.
ROOTS:
सामान्यसाधारणणीमध्यमरूपनातिसुंदररीसामान्यलावण्योपपन्नानातिसुभगाअनतिसुंदरीन्यायाचारशुद्धसरलमतिनिर्व्यलीकदक्षिणअमायऋजुसारल्यंनिष्कापट्यंसमीकृ
   -ly,adv.स्पष्टं, व्यक्तं, स्फुटं, स्पष्टार्थं, सुबोधं, प्रकाशं, प्रकटं, प्रत्यक्षं.
ROOTS:
स्पष्टंव्यक्तंस्फुटंस्पष्टार्थंसुबोधंप्रकाशंप्रकटंप्रत्यक्षं
   2निर्व्याजं, निर्व्यलीकं, अवक्रं, सार- -ल्येन, अमायया, निष्कपटं.
ROOTS:
निर्व्याजंनिर्व्यलीकंअवक्रंसारल्येनअमाययानिष्कपटं
   3विनीतं, अन- -लंकारं; ‘p. dressedविनीतवेष.
ROOTS:
विनीतंअनलंकारंविनीतवेष
   -ness, s.समता, विनीतत्वं, भूषणाभावः, व्यक्तता, स्पष्टता, वैशद्यं, सुबोधता, प्रकाश्यं, अव्याजः, निर्व्याजता, अकापट्यं, सारल्यं, अमाया, आर्जवं, &c.
ROOTS:
समताविनीतत्वंभूषणाभावव्यक्ततास्पष्टतावैशद्यंसुबोधताप्रकाश्यंअव्याजनिर्व्याजताअकापट्यंसारल्यंअमायाआर्जवं

plain

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   PLAIN , a.
(even, level) समः -मा -मं, समानः -ना -नं, सपाटः -टा -टं,श्लक्ष्णः -क्ष्णा -क्ष्णं, अरूक्षः -क्षा -क्षं. —
(Neat) विनीतः -ता -तं, आका-रशुद्धः -द्धा -द्धं. —
(Void of ornament) अभूषितः -ता -तं, अनलङ्कृतः &c., अनलङ्कारः -रा -रं, निरलङ्कारः &c., अलङ्कारहीनः -ना -नं, निर्भूषणः-णा -णं, भूषणहीनः -ना -नं. —
(Artless, simple) निर्व्याजः -जा -जं,निष्कपटः -टा -टं, कपटहीनः -ना -नं, अमायिकः -की -कं, अमायः -या-यं, मायाहीनः -ना -नं, सरलः -ला -लं, दक्षिणः -णा -णं, छलहीनः-ना -नं. —
(open, frank, honest) अवक्रः -क्रा -क्रं, अजिह्मः -ह्मा -ह्मं,निर्व्यलीकः -का -कं, निर्व्याजः -जा -जं, विमलः -ला -लं, सरलः -ला-लं, सरलमतिः -तिः -ति, सरलबुद्धिः -द्धिः -द्धि, शुद्धः -द्धा -द्धं, शुद्धमतिः-तिः -ति, श्लक्ष्णः -क्ष्णा -क्ष्णं, सात्त्विकः -की -कं. —
(Mere, bare) केवलः -ला -लं, शुद्धः -द्धा -द्धं, मात्रकः -का -कं, मात्र in comp.
(clear, intelligible) स्पष्टः -ष्टा -ष्टं, विस्पष्टः &c., स्पष्टार्थः -र्था -र्थं,सुस्पष्टः &c., व्यक्तः -क्ता -क्तं, अभिव्यक्तः &c., सुव्यक्तः &c., स्फुटार्थः &c., सुबोधः -धा -धं, सुगम्यः -म्या -म्यं, सुगमः -मा -मं, सुगः -गा -गं,सुग्राह्यः -ह्या -ह्यं, भिन्नार्थः -र्था -र्थं, अगूढः -ढा -ढं, अगूढार्थः -र्था -र्थं,विशदः -दा -दं, विमलः -ला -लं
(Evident, manifest) प्रत्यक्षः -क्षा-क्षं, स्फुटः -टा -टं, प्रस्फुटः &c., प्रकाशः -शा -शं, सुप्रकाशः &c., प्रकटःटी -टं, स्पष्टः -ष्टा -ष्टं, व्यक्तः -क्ता -क्तं, समक्षः -क्षी -क्षं, सुदृश्यः -श्या-श्यं, साविष्कारः -रा -रं, प्रसिद्धः -द्धा -द्धं, पुरःस्फुरन् -रन्ती -रत् (त्),उल्वणः -णा -णं. —
(not figurative) अव्यञ्जनः -ना -नं, निर्व्यञ्जनः &c., व्यञ्जनहीनः -ना -नं. —
(not seasoned) अव्यञ्जनः -ना -नं,व्यञ्जनशून्यः -न्या -न्यं, असंस्कृतः -ता -तं, अनुपस्कृतः &c., उपस्करहीनः-ना -नं. —
(not beautiful, not handsome) असुन्दरः -रा -री -रं,कुरूपः -पा -पं, कुरूपी -पिणी -पि (न्), साधारणरूपः &c., मध्यमरूपः&c., कुदृश्यः -श्या -श्यं. —
(Fair, unobstructed) समः -मा -मं,असम्बाधः -धा -धं, निर्विघ्नः -घ्ना -घ्नं, अरुद्धः -द्धा -द्धं, निरवरोधः -धा -धं,
ROOTS:
सममामंसमाननानंसपाटटाटंश्लक्ष्णक्ष्णाक्ष्णंअरूक्षक्षाक्षंविनीततातंआकारशुद्धद्धाद्धंअभूषितअनलङ्कृतअनलङ्काररारंनिरलङ्कारअलङ्कारहीननिर्भूषणणाणंभूषणहीननिर्व्याजजाजंनिष्कपटकपटहीनअमायिककीकंअमाययायंमायाहीनसरललालंदक्षिणछलहीनअवक्रक्राक्रंअजिह्मह्माह्मंनिर्व्यलीककाविमलसरलमतितितिसरलबुद्धिद्धिद्धिशुद्धशुद्धमतिसात्त्विककेवलमात्रकमात्रस्पष्टष्टाष्टंविस्पष्टस्पष्टार्थर्थार्थंसुस्पष्टव्यक्तक्ताक्तंअभिव्यक्तसुव्यक्तस्फुटार्थसुबोधधाधंसुगम्यम्याम्यंसुगमसुगगागंसुग्राह्यह्याह्यंभिन्नार्थअगूढढाढंअगूढार्थविशददादंप्रत्यक्षस्फुटप्रस्फुटप्रकाशशाशंसुप्रकाशप्रकटटीसमक्षक्षीसुदृश्यश्याश्यंसाविष्कारप्रसिद्धपुरस्फुरन्रन्तीरत्(त्)उल्वणअव्यञ्जननिर्व्यञ्जनव्यञ्जनहीनव्यञ्जनशून्यन्यान्यंअसंस्कृतअनुपस्कृतउपस्करहीनअसुन्दररीकुरूपपापंकुरूपीपिणीपि(न्)साधारणरूपमध्यमरूपकुदृश्यअसम्बाधनिर्विघ्नघ्नाघ्नंअरुद्धनिरवरोध
   PLAIN , s.
(level land) समभूमिःf., समभूभागः, समभूःf., समस्थलं -ली,समस्थानं, सपाटभूःf., पाटः, समं, आजिःf.
ROOTS:
समभूमिसमभूभागसमभूसमस्थलंलीसमस्थानंसपाटभूपाटसमंआजि
   PLAIN , adv.व्यक्तं, मुव्यक्तं, स्पष्टं, अगूढं. See plainly.
ROOTS:
व्यक्तंमुव्यक्तंस्पष्टंअगूढं
   
To PLAIN , v. a.समीकृ, समस्थलीकृ, सपाटीकृ, समतलीकृ.
ROOTS:
समीकृसमस्थलीकृसपाटीकृसमतलीकृ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP