|
PLAIN , a.
(even, level) समः -मा -मं, समानः -ना -नं, सपाटः -टा -टं,श्लक्ष्णः -क्ष्णा -क्ष्णं, अरूक्षः -क्षा -क्षं. —
(Neat) विनीतः -ता -तं, आका-रशुद्धः -द्धा -द्धं. —
(Void of ornament) अभूषितः -ता -तं, अनलङ्कृतः &c., अनलङ्कारः -रा -रं, निरलङ्कारः &c., अलङ्कारहीनः -ना -नं, निर्भूषणः-णा -णं, भूषणहीनः -ना -नं. —
(Artless, simple) निर्व्याजः -जा -जं,निष्कपटः -टा -टं, कपटहीनः -ना -नं, अमायिकः -की -कं, अमायः -या-यं, मायाहीनः -ना -नं, सरलः -ला -लं, दक्षिणः -णा -णं, छलहीनः-ना -नं. —
(open, frank, honest) अवक्रः -क्रा -क्रं, अजिह्मः -ह्मा -ह्मं,निर्व्यलीकः -का -कं, निर्व्याजः -जा -जं, विमलः -ला -लं, सरलः -ला-लं, सरलमतिः -तिः -ति, सरलबुद्धिः -द्धिः -द्धि, शुद्धः -द्धा -द्धं, शुद्धमतिः-तिः -ति, श्लक्ष्णः -क्ष्णा -क्ष्णं, सात्त्विकः -की -कं. —
(Mere, bare) केवलः -ला -लं, शुद्धः -द्धा -द्धं, मात्रकः -का -कं, मात्र in comp. —
(clear, intelligible) स्पष्टः -ष्टा -ष्टं, विस्पष्टः &c., स्पष्टार्थः -र्था -र्थं,सुस्पष्टः &c., व्यक्तः -क्ता -क्तं, अभिव्यक्तः &c., सुव्यक्तः &c., स्फुटार्थः &c., सुबोधः -धा -धं, सुगम्यः -म्या -म्यं, सुगमः -मा -मं, सुगः -गा -गं,सुग्राह्यः -ह्या -ह्यं, भिन्नार्थः -र्था -र्थं, अगूढः -ढा -ढं, अगूढार्थः -र्था -र्थं,विशदः -दा -दं, विमलः -ला -लं —
(Evident, manifest) प्रत्यक्षः -क्षा-क्षं, स्फुटः -टा -टं, प्रस्फुटः &c., प्रकाशः -शा -शं, सुप्रकाशः &c., प्रकटःटी -टं, स्पष्टः -ष्टा -ष्टं, व्यक्तः -क्ता -क्तं, समक्षः -क्षी -क्षं, सुदृश्यः -श्या-श्यं, साविष्कारः -रा -रं, प्रसिद्धः -द्धा -द्धं, पुरःस्फुरन् -रन्ती -रत् (त्),उल्वणः -णा -णं. —
(not figurative) अव्यञ्जनः -ना -नं, निर्व्यञ्जनः &c., व्यञ्जनहीनः -ना -नं. —
(not seasoned) अव्यञ्जनः -ना -नं,व्यञ्जनशून्यः -न्या -न्यं, असंस्कृतः -ता -तं, अनुपस्कृतः &c., उपस्करहीनः-ना -नं. —
(not beautiful, not handsome) असुन्दरः -रा -री -रं,कुरूपः -पा -पं, कुरूपी -पिणी -पि (न्), साधारणरूपः &c., मध्यमरूपः&c., कुदृश्यः -श्या -श्यं. —
(Fair, unobstructed) समः -मा -मं,असम्बाधः -धा -धं, निर्विघ्नः -घ्ना -घ्नं, अरुद्धः -द्धा -द्धं, निरवरोधः -धा -धं, PLAIN , s.
(level land) समभूमिःf., समभूभागः, समभूःf., समस्थलं -ली,समस्थानं, सपाटभूःf., पाटः, समं, आजिःf.
ROOTS: समभूमिसमभूभागसमभूसमस्थलंलीसमस्थानंसपाटभूपाटसमंआजि PLAIN , adv.व्यक्तं, मुव्यक्तं, स्पष्टं, अगूढं. See plainly.
ROOTS: व्यक्तंमुव्यक्तंस्पष्टंअगूढं
To PLAIN , v. a.समीकृ, समस्थलीकृ, सपाटीकृ, समतलीकृ.
|