Dictionaries | References

सङ्ग्रह्

   
Script: Devanagari

सङ्ग्रह्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 verb  प्रयोजनम् उद्दिश्य वस्तूनाम् धनस्य वा एकत्रीकरणानुकूलः व्यापारः।   Ex. सः गृहनिर्माणाय महद्भिः प्रयत्नैः धनं सङ्गृह्णाति।
HYPERNYMY:
ONTOLOGY:
()कर्मसूचक क्रिया (Verb of Action)क्रिया (Verb)
   see : चि

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP