Dictionaries | References

शूलः

   
Script: Devanagari

शूलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्यूतकर्मणि प्रयुक्तानि सीवनानि।   Ex. अस्य वस्त्रस्य शूलाः सुदृढाः सन्ति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯇꯥꯏꯕ
 noun  शस्त्रविशेषः - यस्य दीर्घदण्डे सूच्याग्रवत् तीक्ष्णं पत्रम् अस्ति।   Ex. प्राचीने काले युद्धे शूलः उपायुज्यत।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯇꯥ
urdنیزہ , برچھا , بھالا , بلم
 noun  अस्त्रविशेषः।   Ex. नूतनैः अस्त्रैः शूलः अस्तित्वविहीनः जातः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP