स्यूतकर्मणि प्रयुक्तानि सीवनानि।
Ex. अस्य वस्त्रस्य शूलाः सुदृढाः सन्ति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
शस्त्रविशेषः - यस्य दीर्घदण्डे सूच्याग्रवत् तीक्ष्णं पत्रम् अस्ति।
Ex. प्राचीने काले युद्धे शूलः उपायुज्यत।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯇꯥ
urdنیزہ , برچھا , بھالا , بلم
अस्त्रविशेषः।
Ex. नूतनैः अस्त्रैः शूलः अस्तित्वविहीनः जातः।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)