Dictionaries | References

विशेषता

   
Script: Devanagari

विशेषता

हिन्दी (hindi) WN | Hindi  Hindi |   | 

विशेषता

नेपाली (Nepali) WN | Nepali  Nepali |   | 
 noun  विशिष्ट भएको अवस्था वा भाव वा गुण   Ex. हीराको विशषता यो हो त्यो अँध्यारोमा पनि टल्किन्छ
ONTOLOGY:
गुण (Quality)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

विशेषता

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्मिन्नपि अपि क्षेत्रे विशिष्टायाः योग्यतायाः सम्पादनस्य क्रिया।   Ex. मनोजः अमेरिकादेशात् हृदयसम्बन्धिनां व्याधीनां चिकित्सायां विशेषतां सम्पाद्य स्वदेशं प्रत्यागच्छत्।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कस्मिन्नपि वस्तुनि प्राप्तं तद् तत्वं येन तद् वस्तु भिन्नम् अस्ति इति ज्ञायते।   Ex. प्रत्येकस्य वस्तुनः कापि विशेषता अस्ति एव।
ONTOLOGY:
गुण (Quality)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP