शब्दशक्तीनां सा यया तस्याः अर्थः लक्षितः भवति।
Ex. निरूढा प्रयोजनवती इत्येवं लक्षणानां प्रकारद्वयं वर्तते।
HYPONYMY:
प्रयोजनवती लक्षणा
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
एका अप्सराः।
Ex. लक्षणायाः वर्णनं महाभारते वर्तते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)