नारायणस्य शक्तिः।
Ex. महालक्ष्म्या विना नारायणः अपूर्णः।
ONTOLOGY:
गुण (Quality) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
देव्याः जगदम्बायाः रूपं या शिवपत्नी इति मन्यते।
Ex. सा नित्यं महालक्ष्मीं पूजयति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
लक्ष्म्याः एकं रूपम्।
Ex. सः प्रतिदिनं महालक्ष्म्याः अर्चनां करोति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
छन्दविशेषः।
Ex. महालक्ष्म्याः प्रतिचरणे त्रयः रगणाः भवन्ति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)