Dictionaries | References

भारः

   
Script: Devanagari

भारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि पक्षस्य क्षेत्रफले दत्तं बलम्।   Ex. वायुमण्डलस्य भारस्य मानं निरूपितुं आकाशतोलयंत्रस्य प्रयोगः क्रियते।
ONTOLOGY:
अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯇꯛꯁꯤꯟꯕꯒꯤ꯭ꯐꯤꯕꯝ
urdدباؤ , داب , پریشر
 noun  एकस्मिन् स्थाने बद्धः वस्तूनां समुदायः।   Ex. कृषकः धान्यस्य भारं शकटे निवेशयति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
Wordnet:
kasبار
mniꯃꯄꯣꯠ
urdبوجھ , وزن , بار , بوجھا
 noun  कस्यचित् वस्तुनः भारस्य परिमाणः।   Ex. कति भारः अस्य वस्तुनः।
ONTOLOGY:
माप (Measurement)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
mniꯑꯔꯨꯝꯕ
urdوزن , تول , بھار
 noun  यद् कस्यचित् उपरि स्थाप्यते।   Ex. अहं शतकिलोग्रामपरिमाणात् अधिकं भारं वोढुं न शक्नोमि।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasبور
mniꯄꯣꯠꯂꯨꯝ
urdبوجھ , بار , بھار , گرانی , وزن
 noun  कमपि आश्रित्य व्यर्थमेव जीवनयापनम्।   Ex. कर्महीनः पुरुषः पृथिव्यां भारः एव।
ONTOLOGY:
भौतिक अवस्था (physical State)अवस्था (State)संज्ञा (Noun)
Wordnet:
kasبار
mniꯄꯣꯠꯂꯨꯝ
urdبوجھ , بھار

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP