BALE , s.भाण्डकं, भाण्डं, द्रव्यकूर्च्चं, पोटलिका, द्रव्यपोट्टली, भारः.
ROOTS:
भाण्डकंभाण्डंद्रव्यकूर्च्चंपोटलिकाद्रव्यपोट्टलीभार
To BALE , v. a.
(To make up into a bale) भाण्डं कृ, द्रव्याणि कूर्च्चीकृ.
(To bale out water) अब्भ्रिणा or द्रोण्या जलम् उत्क्षिप् (c. 6. -क्षिपति -क्षेप्तुं) or उत्तुल् (c. 10. -तोलयति -यितुं).
ROOTS:
भाण्डंकृद्रव्याणिकूर्च्चीकृअब्भ्रिणाद्रोण्याजलम्उत्क्षिप्क्षिपतिक्षेप्तुंउत्तुल्तोलयतियितुं