ज्योतिःशास्त्रे योगविशेषः।
Ex. दैवज्ञः कुण्डल्यां पाशं सूचयति।
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
सः रज्जुः यं क्षिप्य पशवः धृताः।
Ex. आखेटकः पाशं गृहीत्वा वने भ्रमति।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
जालानाम् एकः प्रकारः।
Ex. पाशः मत्स्यग्रहणे प्रयुज्यते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
urdلوکا , مچھلی پکڑنے کاجال
रज्जुतन्त्वादीनां वृतिः यया जीवः निबध्यते दृढं बध्यते चेत् म्रियते च।
Ex. व्याधः शशं पाशेन अबध्नात्।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)