Dictionaries | References

दाहः

   
Script: Devanagari

दाहः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दहनस्य दाहनस्य वा क्रिया अथवा भावः।   Ex. न जाने कथं जनाः स्वस्य दाहं कुर्वन्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  एकः रोगविशेषः यस्मिन् शरीरे तापस्य अनुभवः भवति।   Ex. दाहेन पीडीतेन मनुष्येण शरीरे निम्बस्य पत्राणां लेपनं कृतम्।
ONTOLOGY:
रोग (Disease)शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
Wordnet:
kasداہ
malശരീരം പുകച്ചില്‍
urdغم , تکلیف , بےچینی
 noun  शरीरे ज्वलनेन जायमाना पीडा।   Ex. घृतलेपनेन दाहः किञ्चित् न्यूनः भवति।
ONTOLOGY:
बोध (Perception)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdखामनायाव आलौनाय
malപുകച്ചില്‍
mniꯁꯥꯕꯒꯤ꯭ꯃꯩꯆꯥꯛ
panਜਲਣ ਜਲਨ
urdجلن , سوزش , گرمی , حدت
 noun  एका जातिः ।   Ex. दाहस्य उल्लेखः वायुपुराणे वर्तते
   see : उष्णता

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP