दहनस्य दाहनस्य वा क्रिया अथवा भावः।
Ex. न जाने कथं जनाः स्वस्य दाहं कुर्वन्ति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
एकः रोगविशेषः यस्मिन् शरीरे तापस्य अनुभवः भवति।
Ex. दाहेन पीडीतेन मनुष्येण शरीरे निम्बस्य पत्राणां लेपनं कृतम्।
ONTOLOGY:
रोग (Disease) ➜ शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
शरीरे ज्वलनेन जायमाना पीडा।
Ex. घृतलेपनेन दाहः किञ्चित् न्यूनः भवति।
ONTOLOGY:
बोध (Perception) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdखामनायाव आलौनाय
malപുകച്ചില്
mniꯁꯥꯕꯒꯤ꯭ꯃꯩꯆꯥꯛ
urdجلن , سوزش , گرمی , حدت