Dictionaries | References

चन्द्रः

   
Script: Devanagari

चन्द्रः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  चन्द्राकारं चन्द्रसदृशं वा वस्तु।   Ex. रूपकारेण धातुना निर्मितः चन्द्रः भगवतः शिवस्य मूर्ध्नि स्थापितः।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  ग्रहं परितः भ्रममाणः ग्रहसदृशः ज्योतिःपदार्थः।   Ex. गुरुग्रहस्य षोडश चन्द्राः सन्ति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  चन्द्रस्य तत् अर्धं चिह्नं यत् कस्यापि वर्णस्य उपरि क्रीयते।   Ex. डॉक्टर इति शब्दे डा इत्यस्य वर्णस्य उपरि यत् चिह्नं वर्तते तत् चन्द्रः कथ्यते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  खगोलीयपिण्डः यः पृथ्वीं परिभ्रमति।   Ex. अधुना मानवः चन्द्रस्य पृष्ठभागं गत्वा संशोधनं करोति।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
कलानाथः कलाधरः हिमांशुः चन्द्रमाः कुमुदबान्धवः विधुः सुधांशुः शुभ्रांशुः ओषधीशः निशापतिः अब्जः जैवातृकः ग्लौः मृगाङ्कः द्विजराजः शशधरः नक्षत्रेशः क्षपाकरः दोषाकरः निशीथिनीनाथः शर्वरीशः एणाङ्कः शीतरश्मिः समुद्रनवनीतः सारसः श्वेतवाहनः नक्षत्रनामिः उडुपः सुधासूतिः तिथिप्रणीः अमतिः चन्दिरः चित्राटीरः पक्षधरः रोहिणीशः अत्रिनेत्रजः पक्षजः सिन्धुजन्मा दशाश्वः माः तारापीडः निशामणिः मृगलाञ्छनः दर्शविपत् छायामृगधरः ग्रहनेमिः दाक्षायणीपति लक्ष्मीसहजः सुधाकरः सुधाधारः शीतभानुः तमोहरः तुशारकिरणः परिः हिमद्युतिः द्विजपतिः विश्वप्सा अमृतदीधितिः हरिणाङ्कः रोहिणीपतिः सिन्धुनन्दनः तमोनुत् एणतिलकः कुमुदेशः क्षीरोदनन्दनः कान्तः कलावान् यामिनीजतिः सिज्रः मृगपिप्लुः सुधानिधिः तुङ्गी पक्षजन्मा अब्धीनवनीतकः पीयूषमहाः शीतमरीचिः शीतलः त्रिनेत्रचूडामणिः अत्रिनेत्रभूः सुधाङ्गः परिज्ञाः वलक्षगुः तुङ्गीपतिः यज्वनाम्पतिः पर्व्वधिः क्लेदुः जयन्तः तपसः खचमसः विकसः दशवाजी श्वेतवाजी अमृतसूः कौमुदीपतिः कुमुदिनीपतिः भूपतिः दक्षजापतिः ओषधीपतिः कलाभृत् शशभृत् एणभृत् छायाभृत् अत्रिदृग्जः निशारत्नम् निशाकरः अमृतः श्वेतद्युतिः हरिः
 noun  विश्वगन्धेः पुत्रः ।   Ex. चन्द्रः युवनाश्वस्य पिता आसीत्
 noun  पुरुषस्य नामविशेषः ।   Ex. नैकेषां पुरुषाणां नाम चन्द्र इति वर्तते
 noun  गौडब्राह्मणानां एकः पूर्वजः ।   Ex. चन्द्रस्य उल्लेखः कोशे वर्तते
 noun  कृष्णस्य एकः पुत्रः ।   Ex. चन्द्रस्य उल्लेखः महाभारते वर्तते
 noun  एकः वैयाकरणः ।   Ex. चन्द्रस्य उल्लेखः राजतरङ्गिण्यां वर्तते
 noun  एकः राजा ।   Ex. चन्द्रस्य उल्लेखः पञ्चतन्त्रे वर्तते
 noun  एकः दैत्यः ।   Ex. चन्द्रः काम्बोजप्रान्तस्य अधिपतिः आसीत्
 noun  अष्टादशेषु लघुद्वीपेषु एकः ।   Ex. चन्द्रस्य उल्लेखः कोशे वर्तते
   see : सोमः, सुवर्णम्, कर्पुरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP