Dictionaries | References

सोमः

   
Script: Devanagari

सोमः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  देवताविशेषः   Ex. पतितं सोममालोक्य ब्रह्मा लोकपितामहः[श.क]
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
चन्द्रः शशाङ्कः इन्दुः मयङ्कः कलानिधिः कलानाथः कलाधरः हिमांशुः चन्द्रमाः कुमुदबान्धवः विधुः सुधांशुः शुभ्रांशुः ओषधीशः निशापतिः अब्जः जैवातृकः ग्लौः मृगाङ्कः द्विजराजः शशधरः नक्षत्रेशः क्षपाकरः दोषाकरः निशीथिनीनाथः शर्वरीशः एणाङ्कः शीतरश्मिः समुद्रनवनीतः सारसः श्वेतवाहनः नक्षत्रनामिः उडुपः सुधासूतिः तिथिप्रणीः अमतिः चन्दिरः चित्राटीरः पक्षधरः रोहिणीशः अत्रिनेत्रजः पक्षजः सिन्धुजन्मा दशाश्वः माः तारापीडः निशामणिः मृगलाञ्छनः दर्शविपत् छायामृगधरः ग्रहनेमिः दाक्षायणीपति लक्ष्मीसहजः सुधाकरः सुधाधारः शीतभानुः तमोहरः तुशारकिरणः परिः हिमद्युतिः द्विजपतिः विश्वप्सा अमृतदीधितिः हरिणाङ्कः रोहिणीपतिः सिन्धुनन्दनः तमोनुत् एणतिलकः कुमुदेशः क्षीरोदनन्दनः कान्तः कलावान् यामिनीजतिः सिज्रः मृगपिप्लुः सुधानिधिः तुङ्गी पक्षजन्मा अब्धीनवनीतकः पीयूषमहाः शीतमरीचिः शीतलः त्रिनेत्रचूडामणिः अत्रिनेत्रभूः सुधाङ्गः परिज्ञाः वलक्षगुः तुङ्गीपतिः यज्वनाम्पतिः पर्व्वधिः क्लेदुः जयन्तः तपसः खचमसः विकसः दशवाजी श्वेतवाजी अमृतसूः कौमुदीपतिः कुमुदिनीपतिः भूपतिः दक्षजापतिः ओषधीपतिः कलाभृत् शशभृत् एणभृत् छायाभृत् अत्रिदृग्जः निशारत्नम् निशाकरः अमृतः श्वेतद्युतिः
Wordnet:
urdچندردیو , سندھوپُتر , نکشترناتھ , تری نیترچوڑامنی , نکشتر , تارادھیس , تاریش , پری جنما , شش لکشن , شش مولی , شش دھر , کرنگ لانچھن , ابھی روپ , ابھی روپک , تاراکیش , تارادھیش , تاراناتھ , تاراپیڑ
 noun  देवताविशेषः   Ex. पतितं सोममालोक्य ब्रह्मा लोकपितामहः[श.क]
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
चन्द्रः शशाङ्कः इन्दुः मयङ्कः कलानिधिः कलानाथः कलाधरः हिमांशुः चन्द्रमाः कुमुदबान्धवः विधुः सुधांशुः शुभ्रांशुः ओषधीशः निशापतिः अब्जः जैवातृकः ग्लौः मृगाङ्कः द्विजराजः शशधरः नक्षत्रेशः क्षपाकरः दोषाकरः निशीथिनीनाथः शर्वरीशः एणाङ्कः शीतरश्मिः समुद्रनवनीतः सारसः श्वेतवाहनः नक्षत्रनामिः उडुपः सुधासूतिः तिथिप्रणीः अमतिः चन्दिरः चित्राटीरः पक्षधरः रोहिणीशः अत्रिनेत्रजः पक्षजः सिन्धुजन्मा दशाश्वः माः तारापीडः निशामणिः मृगलाञ्छनः दर्शविपत् छायामृगधरः ग्रहनेमिः दाक्षायणीपति लक्ष्मीसहजः सुधाकरः सुधाधारः शीतभानुः तमोहरः तुशारकिरणः परिः हिमद्युतिः द्विजपतिः विश्वप्सा अमृतदीधितिः हरिणाङ्कः रोहिणीपतिः सिन्धुनन्दनः तमोनुत् एणतिलकः कुमुदेशः क्षीरोदनन्दनः कान्तः कलावान् यामिनीजतिः सिज्रः मृगपिप्लुः सुधानिधिः तुङ्गी पक्षजन्मा अब्धीनवनीतकः पीयूषमहाः शीतमरीचिः शीतलः त्रिनेत्रचूडामणिः अत्रिनेत्रभूः सुधाङ्गः परिज्ञाः वलक्षगुः तुङ्गीपतिः यज्वनाम्पतिः पर्व्वधिः क्लेदुः जयन्तः तपसः खचमसः विकसः दशवाजी श्वेतवाजी अमृतसूः कौमुदीपतिः कुमुदिनीपतिः भूपतिः दक्षजापतिः ओषधीपतिः कलाभृत् शशभृत् एणभृत् छायाभृत् अत्रिदृग्जः निशारत्नम् निशाकरः अमृतः श्वेतद्युतिः
Wordnet:
urdچندردیو , سندھوپُتر , نکشترناتھ , تری نیترچوڑامنی , نکشتر , تارادھیس , تاریش , پری جنما , شش لکشن , شش مولی , شش دھر , کرنگ لانچھن , ابھی روپ , ابھی روپک , تاراکیش , تارادھیش , تاراناتھ , تاراپیڑ
 noun  एका प्राचीना देवता।   Ex. सोमस्य उल्लेखः वेदेषु प्राप्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
   see : कर्पुरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP