Dictionaries | References क कुत्र { kutra } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 कुत्र A Sanskrit English Dictionary | Sanskrit English | | कुत्र n. ind. (fr.1.कु), where? whereto? in which case? when? [RV.] &c. wherefore? [Pañcat.] ; [Hit.] कुत्र-क्व , where (this) -where (that) i.e. how distant or how different is this from that, how little is this consistent with that? vii, 9, 25.">[BhP. vii, 9, 25.] कुत्र becomes indefinite when connected with the particles अपि, चिद्e.g.कुत्रा-पि, anywhere, somewhere, wherever, to any place, wheresoever, [Pañcat.] ; [MārkP.] ROOTS:कुत्र क्वकुत्रा चिद् ([[RV.] ]) or कुत्र चिद् ([[R.] &c.]), anywhere, somewhere, wheresoeverन कुत्र चिद् , nowhere, to no place whatsoever, [MBh.] ; [Pañcat.] कस्मिंश्-चिद् = e.g.कुत्र चिद् अरण्ये, in a certain wood, [Pañcat.] ROOTS:कस्मिंश् चिद्कुत्र चिद्-कुत्र चिद् , in one case-in the other case, sometimes-sometimes, ix, 34">[Mn. ix, 34] ROOTS:कुत्र चिद् कुत्र चिद्यत्र कुत्र चिद् , wherever it be, here or there Comm. on 69.">[KapS. i, 69.] Rate this meaning Thank you! 👍 कुत्र The Practical Sanskrit-English Dictionary | Sanskrit English | | कुत्र [kutra] ind. where, in which place; कुत्र मे शिशुः [Pt.1.] प्रवृत्तिः कुत्र कर्तव्या [H.1.] In which case; तेजसा सह जातानां वयः कुत्रोपयुज्यते [Pt.1.328.] how little consistent with, or different from; कुत्राशिषः श्रुतिसुखा मृगतृष्णिरूपाः [Bhāg.79.25.] (कुत्र is sometimes used for the loc. sing. किम्). When connected with the particles चिद्, चन or अपि, कुत्र becomes indefinite in sense. कुत्रापि, कुत्रचित् कुत्रचन somewhere, anywhere; न कुत्रापि nowhere; कुत्रचित् कुत्रचित् in one place-in another place, here-here; विशिष्टं कुत्रचिद्बीजम् [Ms.9.34.] Rate this meaning Thank you! 👍 कुत्र Shabda-Sagara | Sanskrit English | | कुत्र ind. where, wherein, in what place. E. कु substituted for किं what, and त्रल् aff. ROOTS:कु किं त्रल् Rate this meaning Thank you! 👍 कुत्र संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | adverb कस्मिन् स्थाने। Ex. रामः कुत्र अस्ति। MODIFIES VERB:स्थापय अन्विष् ONTOLOGY:place)">स्थानसूचक (place) ➜ क्रिया विशेषण (Adverb) SYNONYM:क्वWordnet:asmকʼত bdबबेयाव benকোথায় gujક્યાં hinकहाँ kanಎಲ್ಲಿ kasکَتہِ کَتٮ۪تھ kokखंय malഎവിടെ marकुठे mniꯀꯗꯥꯏꯗ nepकहाँ oriକେଉଁଠି panਕਿੱਥੇ tamஎங்கே telఎక్కడ urdکہاں adverb कस्याम् दिशि। Ex. सः कुत्र गतः। MODIFIES VERB:सघनता ONTOLOGY:place)">स्थानसूचक (place) ➜ क्रिया विशेषण (Adverb) SYNONYM:क्वWordnet:asmকোনফালে bdबबेथिं benকোন দিকে gujક્યાં hinकिधर kanಎಲ್ಲಿಗೆ kasکوٚت کوٚتَتھ کَتٮ۪تھ malഏവിടെ marकुणीकडे mniꯀꯔꯝꯕ꯭ꯃꯥꯏꯀꯩꯗ nepकतापट्टि oriକୁଆଡ଼େ panਕਿਧਰ telఏవైపు urdکدھر Related Words कुत्र कुत्र कुत्र कुत्र अपि کَتہِ کَتٮ۪تھ कहाँ कुठे बबेयाव کہاں কোথায় কʼত ਕਿੱਥੇ ಎಲ್ಲಿ ఎక్కడ खंय anyplace anywhere ક્યાં എവിടെ எங்கே କେଉଁଠି खंयचो खंयच्या wherein whither उच्छेत्ता कठे कथ कथे कुकुड कुकुडे कुत्रचित् अद्यावधिः अनुबन्धकर्तृ गुच्छः त्रितयम् माणवकः dead-reckoning कुत्रापि कुठून कुठोन अन्तर्जालसङ्केतः निकटतम प्रपीडित गणनापुस्तकम् कव्वर समन्वयः त्रिमूर्तिः भ्वाकृष्टिकेन्द्रम् where किमर्थम् अकुध्र्यञ्च् अल्पमूल्यता कहा सङ्कीर्णता भौतिकता मागधः घुर् कुठें कुह केउता केउती केउतें अन्विष् कमलिनी कुरङ्ग विश्वस् bind क्व अवतृ तदा यत्र empty वीणा way प्रवृत्ति प्राप्त स्मृ कुशिक पुंस् चित् mean discharge स्था હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે સર્જરી એ શાસ્ત્ર જેમાં શરીરના ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ బొప్పాయిచెట్టు. అది ఒక लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता नागरिकता कुनै स्थान ३।। कोटी ঁ ۔۔۔۔۔۔۔۔ ۔گوڑ سنکرمن ॐ Folder Page Word/Phrase Person Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP