Dictionaries | References

गुच्छः

   
Script: Devanagari

गुच्छः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  एकस्मिन् स्थाने बद्धानां वस्तूनां समुहः।   Ex. कुञ्चिकायाः गुच्छः न जाने कुत्र गतः।
MERO COMPONENT OBJECT:
वस्तुः
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
स्तबकः गुच्छकः ग्रथ्नः गुलुच्छः पुलकः गुञ्जः कूर्चकः स्तम्बकः गुत्सकः पुली पूलः
Wordnet:
asmকোছা
benগোছা
gujઝૂડો
hinगुच्छा
kanಗೊಂಚಲು
kasترٛوٚنٛگ
kokघोंस
marगुच्छ
nepझुत्तो
oriନେନ୍ଥା
panਗੁੱਛਾ
telగుత్తి
urdچھلہ , رنگ , چین
   See : समुदायः, गुच्छकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP