Dictionaries | References

उदारहणम्

   { udārahaṇam }
Script: Devanagari

उदारहणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
उदारहणम् [udārahaṇam]   1 relating, declaration, saying, utterance.
   narration, recital, opening a conversation; अथा- ङ्गिरसमग्रण्यमुदाहरणवस्तुपु [Ku.6.65;] अद्भुतोदाहरणानि Mv.5 stories or narrations.
   A declaratory song or poem, a sort of panegyric beginning with words like जयति and full of alliteration; पत्रे निवेशितमुदाहरणं प्रियायाः [V.2.14;] चारणेभ्यस्त्वदीयं जयोदाहरणं श्रुत्वा [V.1;] जयोदाहरणं बाह्वोर्गापयामास किन्नरान् [R.4.78;] (येन केनापि तालेन गद्यपद्यसमन्वितम् । जयत्युप- क्रमं मालिन्यादिप्रासविचित्रितम् ॥ तदुदाहरणं नाम विभक्त्यष्टाङ्गसंयुतम् । Pratāparudra.)
   An instance, example, illustration; समूलघातमव्नन्तः परान्नोद्यन्ति मानिनः । प्रध्वंसितान्धतमसस्त- त्रोदाहरणं रविः[Śi.2.33.] किमुदाहरणम् Kāśi. पुराणमितिवृत्ता- ख्यायिकोदाहरणम् ...। [Kau.A.1.5.]
   (In [Nyāya] ) The third member of an indian syllogism (which has five members).
   beginning, commencement, introduction.
   exhibition, illustration; [U.1.]
   (In Rhet.) An illustration reckoned as a figure of speech by some rhetoricians. it resembles अर्थान्तरन्यास; e. g. अमितगुणोऽपि वदार्थो दोषेणैकेन निन्दितो भवति । निखिलरसायनराजो गन्धेनोग्रेण लशुन इव ॥ R. G. (For a clear distinction between the two figures see R. G., under उदाहरण).

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP