Dictionaries | References

अक्षरम्

   
Script: Devanagari

अक्षरम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  शब्दस्य सः अंशः यस्य आघातसहितम् उच्चारणम् एकत्र भवति।   Ex. राम इति शब्दे द्वे अक्षरे स्तः।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
 noun  मातृकापाठस्थः स्वरः व्यञ्जनं वा।   Ex. अक्षरैः पठनम् आरभ्यते।
HOLO MEMBER COLLECTION:
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
   see : वर्णः, जलम्, जलम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP