संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
अष्टात्रिंशोऽध्यायः

कूर्मपुराणः - अष्टात्रिंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


तीर्थमाहात्म्य प्रकरणमें मार्कण्डेय युधिष्ठिर संवादका प्रारम्भ, मार्कण्डेयजीद्वारा नर्मदा तथा अमरकण्टकतीर्थके माहात्म्यका प्रतिपादन

सुत उवाच

एषा पुण्यतमा देवी देवगन्धर्वसेविता ।

नर्मदा लोकविख्याता तीर्थानामुत्तमा नदी ॥१॥

तस्याः श्रृणुध्वं माहात्म्यं मार्कण्डेयेन भाषितम ।

युधिष्ठिराय तु शुभं सर्वपापप्रणाशनम ॥२॥

युधिष्ठिर उवाच

श्रुतास्तु विविधा धर्मास्त्वत्प्रसादान्महामुने ।

माहात्म्यं च प्रयागस्य तीर्थानि विविधानि च ॥३॥

नर्मदा सर्वतीर्थानां मुख्यां हि भवतेरिता ।

तस्यास्त्विदानी माहात्म्यं वक्तुमर्हसि सत्तम ॥४॥

मार्कण्डेय उवाच

नर्मदा सरितां श्रेष्ठा रुद्रदेहाद विनिःसृता ।

तारयेत सर्वभुतानि स्थावराणि चराणि च ॥५॥

नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम ।

इदानीं तत प्रवक्ष्यामि श्रृणुष्वैकमनाः शुभम ॥६॥

पुण्या कनखले गंगा कुरुक्षेत्रे सरस्वती ।

ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥७॥

त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम ।

सद्यः पुनाति गांगेयं दर्शनादेव नार्मदम ॥८॥

कलिंगदेशपश्चार्धे पर्वतेऽमरकण्टके ।

पुण्या च त्रिषु लोकेषु रमणीया मनोरमा ॥९॥

सदेवसुरगन्धर्वा ऋषयश्च तपोधनाः ।

तपस्तप्वा तु राजेन्द्र सिद्धिं तु परमां गताः ॥१०॥

तत्र स्नात्वा नरो राजन नियमस्थो जितेन्द्रियः ।

उपोष्य रजनीमेकां कुलानां तारयेच्छतम ॥११॥

योजनानां शतं साग्रं श्रुयते सरिदुत्तमा ।

विस्तारेण तु राजेन्द्र योजनद्वयमायता ॥१२॥

षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ।

पर्वतस्य समन्तात तु तिष्ठन्त्यमरकण्टके ॥१३॥

ब्रह्माचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ।

सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः ॥१४॥

एवं सर्वसमाचारो यस्तु प्राणान समुत्सृजेत ।

तस्य पुण्यफलं राजन श्रृणुष्वावहितो नृप ॥१५॥

शतवर्षसहस्त्राणि स्वर्गे मोदति पाण्डव ।

अप्सरोगणसंकीर्णो दिव्यस्त्रीपरिवरितः ॥१६॥

दिव्यगन्धानुलिप्तश्च दिव्यपुष्पोशोभितः ।

क्रीडते देवलोकेक तु दैवतैः सह मोदते ॥१७॥

ततः स्वर्गात परिभ्रष्टो राजा भवति धार्मिकः ।

गृहं तु लभते‍ऽसौ वै नानारत्‍नसमन्वितम ॥१८॥

स्तम्भैर्मणिमयैर्दिव्यैर्वज्रवैदुर्यभुषितम ।

आलेख्यवाहनैः शुभ्रैर्द्रासीदाससमन्वितम ॥१९॥

राजराजेश्वरः श्रीमान सर्वस्त्रीजनवल्लभः ।

जीवेद वर्षशतं साग्रं तत्र भोजसमन्वितः ॥२०॥

अग्निप्रवेशेऽथ जले अथवाऽनशने कृते ।

अनिवर्तिका गतिस्तस्य पवनस्याम्बरे यथा ॥२१॥

पश्चिमे पर्वततटे सर्वपापविनाशनः ।

ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥२२॥

तत्र पिण्डप्रदानेन संध्योपासनकर्मणा ।

दशवर्षणि पितरस्तर्पिताः स्युनं संशयः ॥२३॥

दक्षिणे नर्मदाकुले कपिलाख्यां महानदी ।

सरलार्जुनसंच्छन्ना नातिदुरे व्यवस्थिता ॥२४॥

सा तु पुण्या महाभाग त्रिषु लोकेषु विश्रुता ।

तत्र कोटिशतं साग्रं तीथांनां तु युधिष्ठिर ॥२५॥

तस्मिंस्तीर्थे तु ये वृक्षाः पतिताः कालपर्ययात ।

नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम ॥२६॥

द्वितीया तु महाभागा विशल्यकरणी शुभा ।

तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात ॥२७॥

कपिला च विशल्या च श्रुयते राजसत्तम ।

इश्वरेण पुरा प्रोक्ता लोकानां हितकाम्यया ॥२८॥

अनाशकं तु यः कुर्यात तस्मिस्तीर्थे नराधिप ।

सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥२९॥

तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत ।

ये वसन्त्युत्तरे कुले रुद्रलोके वसन्ति ते ॥३०॥

सरस्वत्यां च गंगायां नर्मदायां युधिष्ठिर ।

समं स्नानं च दानं च यथा मे शंकरोऽब्रवीत ॥३१॥

परित्यजति यः प्रणान पर्वतेऽमरकण्टके ।

वर्षकोटिशतं साग्रं रुद्रलोके महीयते ॥३२॥

नर्मदायां जलं पुण्यं फेनोर्मिसमलंकृतम ।

पवित्रं शिरसावन्द्य सर्वपापैः प्रमुच्यते ॥३३॥

नर्मदा सर्वतः पुण्याः ब्रह्माहत्यापहारिणी ।

अहोरात्रोपवासेन मुच्यते ब्रह्माहत्यया ॥३४॥

जालेश्वरं तीर्थवरं सर्वपापविनाशनम ।

तत्र गत्वा नियमवान सर्वकामाँल्लभेन्नरः ॥३५॥

चन्द्रसुर्योपरागे तु गत्वा ह्रामरकण्टकम ।

अश्‍वमेधाद दशगुण पुण्यमाप्नोति मानवः ॥३६॥

एष पुण्यो गिरिवरो देवगन्धर्वसेवितः ।

नानाद्रुमलताकीर्णो नानापुष्पोशोभितः ॥३७॥

तत्र संनिहितो राजन देव्या सह महेश्वरः ।

ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सहः ॥३८॥

प्रदक्षिणं तु यः कुर्यात पर्वतं ह्मामरकण्ट कम ।

पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानवः ॥३९॥

कावेरी नाम विपुला नदी कल्मषनाशिनी ।

तत्र स्नात्वा महादेवमर्चयेद वृषभध्वजम ।

संगमे नर्मदायास्तु रुद्रलोके महियते ॥४०॥

इति श्रीकूर्मपुराण षटसाहस्त्रयां संहितायामुपरिविभागे अष्टात्रिंशोऽध्यायः ॥३८॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP