संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
दशमोऽध्यायः

कूर्मपुराणः - दशमोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


ईश्वरद्वारा परम तत्त्व तथा परम ज्ञानके स्वरुपका निरुपण और उसकी प्राप्तिके साधनका वर्णन

ईश्वर उवाच

अलिंगमेकमव्यक्तं लिंगं ब्रह्मोति निश्चतम ।

स्वयंज्योतिः परं तत्वं परे व्योम्नि व्यवस्थितम ॥१॥

अव्यक्तं कार्णं यत्तदक्षरं परमंक पदम पदम ।

निर्गुणं शुद्धविज्ञान तद वै पश्यन्ति सुरयः ॥२॥

तन्निष्थाः शान्तसंकल्पा नित्यं तद्भावभाविताः ।

पश्यन्ति तत परं ब्रह्मा यत्तलिंगमिति श्रुति ॥३॥

अन्यथ नही मां द्रष्टुं शक्यं वै मुनिपुंगवाः ।

नहीं तद विद्यते ज्ञानं यतस्तज्ज्ञायते परम ॥४॥

एतत्तप्तरमं ज्ञानं केवलं कवयो विदुः ।

अज्ञानमितरम सर्व यस्मान्मायामयं जगतः ॥५॥

यज्ज्ञानं निर्मलं सुक्ष्मं निर्विकल्पं यदव्ययम ।

ममात्मासौ तदेवेदमिति प्राहुर्विपश्चितः ॥६॥

येऽप्यनेकं प्रपश्यन्ति तेऽपि पश्यन्ति तत्परम ।

आश्रिमा परमां निष्ठां बुदध्वैकं तत्वमव्ययम ॥७॥

ये पुनः परमं तत्वमेकं वानेकर्मीशरम ।

भक्त्या मां सम्प्रपश्यन्ति विज्ञेयास्ते तदत्मकाः ॥८॥

साक्षदेव प्रपश्यन्ति स्वात्मानं परमेश्वरम ।

नित्यानन्दं निर्विकल्पं सत्यरुपमिति स्थितिः ॥९॥

भजन्ते परमानन्दं सर्वगं यत्तदात्माकम ।

स्वात्मन्यवस्थितां शान्ता परेऽव्यक्ते परस्य तु ॥१०॥

भजन्ते परमानन्दं सर्वगं यत्त्दात्मकम ।

स्वात्मन्यावस्थिताःशान्ताः परेऽव्यक्त परस्यु तु ॥११॥

तस्मादनादिमध्यान्तं वस्त्र्त्वेकं परमं शिवम ।

स ईश्वरो महादेवस्तं विज्ञाय विमुच्यते ॥१२॥

न तत्र सुर्यः प्रविभातीह चन्द्रो न नक्षत्राणि तपनो नोत विद्युत ।

तद्भासेदमखिलं भाति नित्य तन्नित्यभाससमचलं सद्विभाति ॥१३॥

नित्योदितं संविदा निर्विकल्प शुद्धं बृहन्तं परमं यद्विभाति ।

अत्रान्तरं ब्रह्माविदोऽथ नित्यं पश्यन्ति तत्वमचलं यत स इशः ॥१४॥

नित्यानन्दममृतं सत्यरुपं शुद्धं वदन्ति पुरुषं सर्ववेदाः ।

तमोमिति प्रणवेनेशितारं ध्यायन्ति वेदार्थैविनिश्चितार्थाः ॥१५॥

न भूमिरापो न मनो न वह्निः प्राणोऽनिलो गगनं नोत बुद्धिः ।

न चेतनोऽन्यत परमाकाशमध्ये विभाति देवः शिव एव केवलः ॥१६॥

इत्येतदक्तु परमं रहस्यं ज्ञानामृतं सर्ववेदेषु गुढम ।

जानाति योगी विजनेऽथ देशे युज्जीत योगं प्रयते ह्राजस्त्रम ॥१७॥

इति श्रीकूर्मपुराण षटसाहस्रयां संहितायामुपारिविभागे ( ईश्वरगीतासु ) दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP