संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
द्वादशोऽध्यायः

कूर्मपुराणः - द्वादशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


ब्रह्माचारीका धर्म, यजोएवीत आदिके सम्बन्धमें विविध विवरण अभिवादनकी विधी, माता पिता एवं गुरुकी महिमा ब्रह्माचारीके सदाचर्का वर्णन

व्यास उवाच

श्रृणुध्वमृषयः सर्वे वक्ष्यमाणं सनातनम ।

कर्मयोगं ब्राह्मणनमत्यन्तिकफाप्रदम ॥१॥

आम्रयसिद्ध्मखिलं ब्रह्माणनुप्रदर्शितम ।

ऋषीणं श्रुण्वतां पुर्वं मनुरह प्रजापतिः ॥२॥

सर्वपापहरं पुण्यमृषिसंगैर्निषेवितम ।

समाहिताधियो युयं श्रृणुध्वं गदतो मम ॥३॥

कृतोपनयनो वेदानधीयीत द्विजोत्तमाः ।

गर्भीष्टऽष्टमे वाब्दे स्वसुत्रोक्तविधानतः ॥४॥

दण्डी च मेखली सुत्री कृष्णाजिनधरो मुनिः ।

भिक्षाहारो गुरुहितो वीक्षमाणो गुरोर्मुखम ॥५॥

कार्पासमुपवेतार्थ निर्मितं ब्रह्माणा पुरा ।

ब्राह्मणानां त्रिवृतं सुत्रं कौशं वा वास्त्रमेव वा ॥६॥

सदोपवीती चैव स्यात सदा बद्धशिखो द्विजः ।

अन्यथा यत कृतं कर्म तद भवत्ययथाकृतम ॥७॥

वसेदविकृत वासः कार्पासं वा कषायकम ।

तदेव परिधानीयं शुक्लमच्छिद्रमुत्तमम ॥८॥

उत्तरं तु समाख्यातं वासः कृष्णाजिनं शुभम ।

अभावे दिव्यमजिनं रौरवं वा विधीयते ॥९॥

उद्धत्यं दक्षिणं बाहुं सव्ये बाहौ समर्पितम ।

उपर्वीतं भवेन्नित्यं निवीतं कण्ठसज्जने ॥१०॥

सव्यं बाहुं समुद्धत्यं दक्षिणे तु धृतं द्विजाः ।

प्राचीनावीतामित्युक्तं पित्र्ये कर्मणि योजयेत ॥११॥

अगन्यगारे गवां गोष्ठे होमे जप्ये तथैव च ।

स्वाध्याये भोजने नित्यं ब्राह्मणानां च संनिधौ ॥१२॥

उपासने गुरुणां च संध्ययोः साधुसंगमें ।

उपवीती भवेन्नित्यं विधिरेष सनातनः ॥१३॥

मौत्र्जी त्रिवुत समा श्लक्ष्ण कार्या विप्रस्य मेखला ।

मुत्र्जाभावे कुशेनाहुर्ग्रन्थिनैकेन व त्रिभिः ॥१४॥

धारयेद बैल्वपालाशी दण्डौ केशान्तकौ द्विजः ।

यज्ञार्हवृक्षजं वाथ सौम्यमव्रणमेव च ॥१५॥

सायं प्रतिर्द्विजः संध्यामुपासीत समाहितः ।

कामल्लोभाद भयान्मोहात त्यक्तेन पतितो भवेत ॥१६॥

अग्निकार्यं ततः कुर्यात सायं प्राप्तः प्रसन्नधीः ।

स्नात्वा संतर्पयेद देवानृषीद पितृगणास्तंथा ॥१७॥

देवताभ्यर्चनं कुर्यात पुष्पैः पुत्रेण वाम्बुभिः ।

अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतुः ॥१८॥

असावहं भो नामेति सम्यकः प्रणतिपुर्वकम ।

आयुरारोग्यसिद्धर्थ तन्द्रादिपरिवर्जितः ॥१९॥

आयुष्मान भव सौम्ह्येति वाच्यों विप्रोऽभिवादने ।

अकारश्चास्य नाम्रोऽन्ते वाच्यः पुर्वाक्षरः प्लुतः ॥२०॥

न कुर्याद योऽभिवादस्य द्विजः प्रत्याभिवादनम ।

नाभिवाद्यः स विदुषा यथा शुद्रस्तथैव सः ॥२१॥

व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः ।

सव्येन सव्यः स्पर्ष्टव्यो दक्षिणेन तु दक्षिणः ॥२२॥

लौकिकं वैदिकं चापि तथाध्यात्मिकमेव वा ।

आददीत यतो ज्ञानं त पुर्वमभिवादयेत ॥२३॥

नोदकं धारयेद भैक्ष्यं पुष्पाणि समिधस्तथा ।

एवं विधानि चान्यनि न दैवाद्येषु कर्मसु ॥२४॥

ब्राह्मणं कुशलं पृच्छेत क्षत्रबन्धुमनामयम ।

वैश्यं क्षेमं समागम्य शुद्रमारोग्यमेव तु ॥२५॥

उपध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।

मातुलः श्‍वशुरस्त्राता मातामहपितामहौः ।

वर्णज्येष्ठ पितृव्यश्च पुंसोऽत्र गुरवः स्मृताः ॥२६॥

माता मातामही गुर्वी पितृर्मातुश्च सोदरा ।

श्‍वश्रुः पितामही ज्येष्ठा धात्री च गुरवः स्त्रियः ॥२७॥

इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्विजाः ।

अनुवर्तनमेतेषां मनोवाक्कायकर्मभिः ॥२८॥

गुरुं दृष्टा समुत्तिष्ठेदभिवाद्य कृतात्र्जलिः ।

नैतैरुपविशेत सार्धं विवदेननत्मकारणात ॥२९॥

जीवितार्थमपि द्वेषद गुरुभिनैव भाषणम ।

उदितोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ॥३०॥

गुरुणामपि सर्वेषां पुज्याः पंच विशेषतः ।

तेषामाद्यस्त्रयं श्रेष्ठास्तेषां मातां सुपुजिताः ॥३१॥

यो भावयति या सुते येन विद्योपदिश्यते ।

ज्येष्ठो भ्राताच भर्ता च पत्र्चैते गुरवः स्मृताः ॥३२॥

आत्मनः सर्वयत्णेन प्राणत्यागेन वा पुनः ।

पुजनीया विशेषेण पत्र्चैते भूतिमिच्छता ॥३३॥

यावत पिता च मता च द्वतेतौ निर्विकारिणौ ।

तावत सर्व परित्यज्य पुत्रः स्यात तप्तरायणः ॥३४॥

पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यादि ।

स पुत्रः सकलं धर्ममाप्नुयत तैन कर्मणा ॥३५॥

नास्ति मातृसमं दैव नास्ति पितृसमो गुरुः ।

तयोः प्रत्युपकराऽपि न कथत्र्चन विद्यते ॥३६॥

तयोर्नित्यं प्रियख कुर्यात कर्मणा मनसा गिरा ।

न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत ॥३७॥

वर्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा ।

धर्मसारः समुद्दिष्टः प्रेत्यनान्तफलप्रदः ॥३८॥

सम्यगाराधय़ वक्तारं विसृष्टस्तदनुज्ञया ।

शिष्यो विद्याफलं भुड्क्तें प्रेत्य चापद्यते दिविः ॥३९॥

यो भ्रातरं पितृसमं ज्येष्ठं मुर्खो*वमन्वते ।

तेन दोषेण स प्रेत्य निरयं घोरमृच्छति ॥४०॥

पुंसा वर्त्मनिविष्टेन पुज्यों भर्ता तु सर्वदा ।

यति दातारि लोकेऽस्मिन उपकाराद्धि गौरवम ॥४१॥

ये नरा भर्तृपिण्डार्थ स्वान प्राणान सत्यंजान्ति हि ।

तेषामथाक्षयाँल्लोकान प्रोवच भगवान मनुः ॥४२॥

मातुलांश्चं पितृव्यांश्च श्वशुरानृत्विजो गुरुन ।

असावहमिति ब्रुयुः प्रत्युत्थाय यवीयसः ॥४३॥

अवाच्यो दिक्षितो नाम्रा यवेयानापि यो भवेत ।

भोभवत्पुर्वकं त्वेनभिभाषेत धर्मावित ॥४४॥

अभिवाद्यश्च पुज्यश्च शिरसा वन्द्य एव च ।

ब्राह्मण क्षत्रियद्यश्च श्रीकामैं सादरं सदा ॥४५॥

नाभिवाद्यास्तु विप्रेण क्षत्रियाद्याः कथत्रंचनः ।

ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः ॥४६॥

ब्राह्मणः सर्ववर्नानां स्वस्ति क्रुर्यादिति स्थिति ।

सर्वर्णेषु सवर्णानां कार्यमेवाभिवादनम ॥४७॥

गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।

पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥४८॥

विद्या कर्म वयो बन्धुवित्तं भवति पंचमम ।

मान्यस्थानानि पंचाहुः पुर्व पुर्व गुरुत्तरात ॥४९॥

पंचनां त्रिषु वर्णॆषु भुयांसि बलवन्ति च ।

यत्र स्युः सोऽत्र मानार्हः शुद्रोऽपि दशमीं गतः ॥५०॥

पन्था देयो ब्रह्मणाय स्त्रियै राज्ञे ह्राचक्षुषे ।

वृद्धाय भारभुग्राय रोगिणे दुर्बलय च ॥५१॥

भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम ।

निवेद्य गुरवेऽश्‍नीयाद वाग्यतस्तदनुज्ञया ॥५२॥

भवत्पूर्वं चरेद भैक्ष्यमुपनीतो द्विजोत्तमः ।

भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम ॥५३॥

मातरं वा स्वासारं वा मातुर्वां भगिनीं निजाम ।

भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत ॥५४॥

सजातीयगृहेष्वेव सार्ववर्णिकमेव वा ।

भैक्षस्य चरणं प्रोक्तं पतितादिषु वर्जितम ॥५५॥

वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।

ब्रह्माचार्याहरेद भैक्षं गृहेभ्यः प्रयतोऽन्वहम ॥५६॥

गुरो कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।

अलाभे त्वन्यगेहानां पुर्वं पुर्व विवर्जयेत ॥५७॥

सर्व वा विचरेद ग्रामं पुर्वोक्तानामसम्भवे ।

नियम प्रयतो वाचं दिसह्स्त्वन वलोकयन ॥५८॥

समाहत्य तु तद भैक्षं यावदर्थममायया ।

भुत्र्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ॥५९॥

भैक्ष्येण वर्तयेन्नियं नैकान्नादी भवेद व्रती ।

भैक्ष्येण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥६०॥

पुजयेदशनं नित्यमाद्याच्चैतदकुत्सयन ।

दृष्टा हृष्येत प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥६१॥

अनारोग्यमनायुष्यमस्वर्ग्य चातिभोजनम ।

अपुण्यं लोकविद्विष्टं तस्मात तत्परविर्जयेत ॥६२॥

प्राडमुखोऽन्नानि भुत्र्जीत सुर्याभिमुख एव वा ।

नाद्याददड्मुखो नित्य विधिरेष सनातनः ॥६३॥

प्रक्षाल्य पाणीपादौ च भुत्र्चानो द्विरुपस्पृशेत ।

शुचौ देशे समासीनो भुक्त्वा च दिरुपस्पृशेत ।६४॥

इति श्रीकूर्मपुराण षटसाहस्रयां संहितामुपरिविभागे द्वादशोऽध्यायः ।१२॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP