संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
सप्तत्रिंशोऽध्यायः

कूर्मपुराणः - सप्तत्रिंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


देवदारु वनमें स्थित मुनियोंका वृतान्त एवं शिवलिंगका पतन, मुनियोंको ब्रह्माका उपदेश, शिवको प्रसन्न करने हुए ऋषियोंद्वरा तपस्या तथा स्तुति, शिवद्वारा सांख्यका उपदेश

ऋषय ऊचुः

कथंक दारुवनं प्राप्तो भगवान गोवृषध्वजः ।

मोहयामास विप्रेन्द्रान सत वक्तुमिहार्हसि ॥१॥

सुत उवाच

पुरा दारुवने रम्ये देवसिद्धनिषेविते ।

सपुत्रदारा मुनयस्तपश्‍चेरुः सहस्त्रशः ॥२॥

प्रवृत्तं विविधं कर्मं प्रकुर्वाणा यथाविधि ।

यजन्ति विविधैर्यज्ञैस्तपन्ति च महर्षयः ॥३॥

तेषां प्रवृत्तिविन्यस्तचेतसामथ शुलधृक ।

ख्यापयन स महादोषं ययौ दारुवनं हरः ॥४॥

कृत्वा विश्‍वगुरुं विष्णुं पाश्‍वे देवो महेश्वरः ।

ययौ निवृत्तिविज्ञानस्थापनार्थ च शंकरः ॥५॥

आस्थाय विपुलं वेशमुनविंशतिवत्सरः ।

लीलालसो महाबाहुः पीनागंश्‍चारुलोचनः ॥६॥

चामीकरवपुः श्रीमान पूर्णचन्द्रनिभाननः ।

मत्तमातंगमनो दिग्वासा जगदीश्‍वरः ॥७॥

कुशेशयमयीं मालां सर्वरत्‍नैरलंकृताम ।

दधानो भगवानीशः समागच्छति सस्मितः ॥८॥

योऽनन्तः पुरुषो योनिर्लोकानामव्ययो हरिः ।

स्त्रीवेषं विष्णुरास्थाय सोऽनुगच्छति शुलिनम ॥९॥

सम्पुर्णचन्द्रवदनं पीनोन्नतपयोधरम ।

शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम ॥१०॥

सुपीतवसनं दिव्यं श्यामलं चारुलोचनम ।

उदारहंसचलनं विलासि सुमनोहरम ॥११॥

एवं स भगवानीशो देवदारुवने हरः ।

चचार हरिणा भिक्षां मायया मोहयन जगत ॥१२॥

दृष्टा चरन्तं विश्‍वेशं तत्र तत्र पिनाकिनम ।

मायया मोहिता नार्यो देवदेवं समन्वयुः ॥१३॥

विस्त्रस्तवस्त्राभरणास्त्यक्त्वा लज्जां पतिव्रताः ।

सहैव तेन कामार्ता विलासिन्यश्‍चन्ति हिः ॥१४॥

ऋषीणां पुत्रका ये स्युर्यवानो जितमानसाः ।

अन्वगच्छन हृषीकेश सर्वे कामप्रपीडिताः ॥१५॥

गायन्ति नृत्यनि विलासवाह्मा नारीगणा मायिनमेकमीशम ।

दृष्टा सपान्तीकमतीविकान्त मिच्छन्त्यथालिंगनामचरन्ति ॥१६॥

पदे निपेतुः स्मितमाचरन्ति गायन्ति गीतानि मुनीशपुत्राः ।

आलोक्य पद्मापतिमादिदेवं भ्रुभगंमन्ये विचरन्ति तेन ॥१७॥

आसामथैषामापि वासुदेवो मायी मुरारिर्मनीस प्रविष्टः ।

करोति भोगान मनसि प्रवृत्तिः मायानुभूयन्त इतीव सम्यक ॥१८॥

विभाति विश्‍वामरभूतभर्ता स माधवः स्त्रीगणमध्यविष्टः ।

अशेषशक्त्यासनसंनिविष्टो यथैकशक्त्या सह देवदेवः ॥१९॥

करोति नृत्यं परमप्रभावं तदा विरुढः पुनरेव भुयः ।

ययौ समारुह्मा हरिः स्वभावं तदीशवृत्तामृतमादिदेवः ॥२०॥

दृष्टा नारीकुलं रुद्रं पुत्राणामपि केशवम ।

मोहयन्तं मुनिश्रेष्ठाः कोपं सदधिरे भृशम ॥२१॥

अतीव पुरुषं वाक्यं प्रोचुर्देवं कपर्दिनम ।

शेपुश्‍च शापैर्विविधैर्मायया तस्य मोहिताः ॥२२॥

तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शंकरें ।

यथादित्यप्रकाशेन तारका नभासि स्थिताः ॥२३॥

ते भग्नतपसो विप्राः समेत्य वृषभध्वजम ।

को भवानिति देवेशंक पृच्छन्ति स्म विमोहिताः ॥२४॥

सोऽब्रवीद भगवानीशस्तपश्‍चचर्तुमिहागतः ।

इदानीं भार्यया देशे भवद्धिरिह सुव्रताः ॥२५॥

तस्य ते वाक्यमाकर्ण्य भृग्वाद्या मुनिपुंगवाः ।

ऊचुर्गृहीत्वा वसन त्यक्त्वा भार्यां तपश्‍चर ॥२६॥

अथोवाच विहस्येशः पिनाकी नीललोहितः ।

सम्प्रेक्ष्य जगतो योनि पाश्‍वस्थं च जनार्दनम ॥२७॥

कथं भवद्भिरुदितं स्वभार्यापोषणोत्सुकैः ।

त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः ॥२८॥

ऋषय ऊचुः

व्यभिचाररता नार्यः संत्याज्याः पतिनेरिताः ।

अस्माभिरेषा सुभगा तादृशी त्यागमर्हति ॥२९॥

महादेव उवाच

न कदाचिदियं विप्रा मनसाप्यन्यमिच्छति ।

नाहमेनामपि तथा विमुत्र्चामि कदाचन ॥३०॥

ऋषय ऊचुः

दृष्टा व्यभिचरन्तीह ह्रास्माभिः पुरुषाधम ।

उक्तं ह्रासत्यं भवता गम्यतां क्षिप्रेमेव हि ॥३१॥

एवमुक्ते महादेवः सत्यमेव मयेरितम ।

भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह ॥३२॥

सोऽगच्छद्धरिणा सार्धं मुनीन्द्रस्य महात्मनः ।

वसिष्ठस्याश्रमं पुण्यं भिक्षार्थी परमेश्वरः ॥३३॥

दृष्टा समागतं देवं भिक्षमाणमरुन्धती ।

वसिष्ठस्य प्रिया भार्या प्रत्युदगम्य ननाम तम ॥३४॥

प्रक्षाल्य पादौ विमलं दत्वा चासनमुत्तमम ।

सम्प्रेक्ष्य शिथिलं गात्रमभिघातहतं द्विजैः ।

संधयामास भैषज्यैर्विषण्णा वदना सती ॥३५॥

चकार महतीं पूजां प्रार्थयामास भार्यया ।

को भवान कुत आयात किमाचारो भवनिति ।

उवाच तां महादेवः सिद्धानां प्रवरोऽस्म्यहम ॥३६॥

यदेतन्मण्डलं शुद्धं भाति ब्रह्मामयं सदा ।

एषैव देवता मह्रां धारयामि सदैव तत ॥३७॥

इत्युक्त्वा प्रययौ श्रीमाननृगुह्मा पतिव्रताम ।

तांडयाच्चक्रिरे दण्डैर्लोष्टिभिर्मुष्टिभिर्द्विजाः ॥३८॥

दृष्टा चरन्तं गिरिशं नग्नं विकृतलक्षणम ।

प्रोचुरेतद भवाँल्लिगंमुत्पाटयतु दुर्मते ॥३९॥

तानब्रवीन्महायोगी करिष्यामीति शंकरः ।

युष्माकं मामके लिंगे यदि द्वेषोऽभिजायते ॥४०॥

इत्युक्त्वोप्ताटयामास भगवान भगनेत्रहा ।

नापश्यंस्तत्क्षणेनेशं केशवं लिंगमेव च ॥४१॥

तदोप्ताता बभुविर्हिं लोकानां भयशंसिनः ।

न राजते सहस्त्रांशुश्चचाल पृथिवी पुनः ।

निष्प्रभाश्च ग्रहाः सर्वे चुक्षुभे च महोदधिः ॥४२॥

अपश्यच्चानसुयात्रेः स्वप्नं भार्या पतिव्रता ।

कथयामास विप्राणां भयादाकुलितेक्षणा ॥४३॥

तेजसा भासयन कृत्स्नं नारायणसहायवान ।

भिक्षमाणः शिवो नूनं दृष्टोऽस्माकं गृहेष्विति ॥४४॥

तस्या वचनमाकर्ण्य शंकमाना महर्षयः ।

सर्वे जग्मुर्महायोगं ब्रह्माणं विश्‍वसम्भवम ॥४५॥

उपास्यमानममलैर्योगिर्भिर्ब्रह्मावित्तमैः ।

चतुर्वैदेर्मूर्तिमद्भिः सावित्र्या सहिंतं प्रभुम ॥४६॥

आसेनमासने रम्ये नानाश्चर्यसमन्विते ।

प्रभासहस्त्रकालिले ज्ञानैश्‍वर्यादिसंयुते ॥४७॥

विभ्राजमानं वपुषा सस्मितां शुभ्रलोचनम ।

चतुर्मुखं महाबाहुं छन्द्रोमयमजं परम ॥४८॥

विलोक्य वेदपुरुषं प्रसन्नवदनं शुभम ।

शिरोभिर्धरणीं गत्वा तोषयामासुरीश्वरम ॥४९॥

तान प्रसन्नमना देवश्वतुर्मुर्तिश्चतुर्मुखः ।

व्याजहार मुनिश्रेष्ठाः किमागमननकारणम ॥५०॥

तस्य ते वृत्तमखिलं ब्रह्माणः परमात्मनः ।

ज्ञापय्यात्र्चाक्रिरे सर्वे कृत्वा शिरसि चांत्र्चलिम ॥५१॥

ऋषय ऊचुः

कश्चिद दारुवनं पुन्यं पुरुषोऽतीवशोभनः ।

भार्यया चारुवर्वांग्यां प्रविष्टो नग्न एव हि ॥५२॥

मोहयामास वपुषा नारीणां कुलमीश्वरः ।

कन्यकानां प्रिया चास्य दुषयामास पुत्रकान ॥५३॥

अस्माभिर्विविधाः शापा प्रदत्ताश्च पराहताः ।

ताडोतोऽस्माभिर्त्यर्थ लिंग तु विनिपातितम ॥५४॥

अन्तर्हितश्च भगवान सभार्यो लिंगमेव च ।

उप्ताताश्चाभवन घोराः सर्वभुतभयंकराः ॥५५॥

क एष पुरुषो देव भीताः स्म पुरुषोत्तम ।

भवन्तमेव शरणं प्रपन्ना वयमच्युत ॥५६॥

त्वं हि वेत्सि जगत्यस्मिन यत्कित्र्चिदपि चेष्टितम ।

अनुग्रहेण विश्‍वेश तदस्माननुपालय ॥५७॥

विज्ञापितो मुनिगणौर्विश्वात्मा कमलोद्भवः ।

ध्यात्वा देवं त्रिशुलांक कृतात्र्जलिरभाषत ॥५८॥

ब्रह्मोवाच

हा कष्टं भवतामद्य जातं सर्वार्थनाशनम ।

धिग्बलं धिक तपश्चर्या मिथ्यैव भवतामिह ॥५९॥

सम्प्राप्य पुण्यसंस्कारान्निधीनां परमं निधिम ।

उपेक्षित वृथाचारैर्भावद्भिरिह मोहितैः ॥६०॥

कांक्षन्ते योगिनो नित्यं यतन्तो यतयो निधिम ।

यमेव तं समासाद्य हा भवाद्भिरुपेक्षितम ॥६१॥

यजन्ति यज्ञैर्विविधैर्यत्प्रात्प्यै वेदवादिनः ।

महानिधिं समासाद्य हा भवाद्भिरुप्रेक्षितम ॥६२॥

यं समासाद्य देवानामैश्‍वर्यमखिलं जगत ।

तमासाद्याक्षयनिधिं हा भवद्भिरुपेक्षितम ॥६३॥

यत्समापत्तिजनितं विश्‍वेशत्वामिदं मम ।

तदेवोपएक्षितं दृष्टा निधानं भाग्यवजितैः ॥६४॥

यस्मिन समाहितं दिव्यमैश्वर्य यत तदव्ययम ।

तमासाद्य निधिं ब्राह्मं हा भवद्भिर्वृथा कृतम ॥६५॥

एष देवो महादेवो विज्ञेयस्तु महेश्वरः \

न तस्य परमं कित्र्चित पदं समाधिगम्यते ॥६६॥

देवतानामृषीणां च पितृणां चापि शाश्वतः ।

सहस्त्रयुगपर्यन्तं प्रलये सर्वदेहिनाम ।

संहरत्येष भगवान कालो भुत्वा महेश्वरः ॥६७॥

एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा ।

एष चक्री च वज्री च श्रीवत्सकृतलक्षणः ॥६८॥

योगी कृतयुगे देवस्त्रेतायां यज्ञ उच्यते ।

द्वापरे भगवान कालो धर्मकेतुःकलौ युगे ॥६९॥

रुद्रस्य मूर्ययस्तिस्त्रो याभिर्विश्वमिदं ततम ।

तमो ह्माग्री रजो ब्रह्मा सत्वं विष्णुरिति प्रभुः ॥७०॥

मूर्तिरन्या स्मृता चास्य दिग्वासा वै शिवा ध्रुवा ।

यत्र तिष्ठति तद ब्रह्मा योगेन तु समन्वितम ॥७१॥

या चास्य पार्श्वगा भार्या भवद्भिरभिवीक्षिता ।

सा हि नारायणो देवः परमात्मा सनातनः ॥७२॥

तस्मात सर्वमिदं जातं तत्रैव च लयं व्रजेत ।

स एव मोहयेत कृत्स्नं स एव परमा गतिः ॥७३॥

सहस्त्रशीषां पुरुषः सहस्त्राक्षः सहस्त्रपात ।

एकश्रुगों महानात्मा पुराणोऽष्टाक्षरो हरिः ॥७४॥

चतुर्वेदश्वतुर्मुर्तिस्त्रिमूर्तिस्त्रिगुणः परः ।

एकमूर्तिर्मरमेयात्मा नारायण इति श्रुतिः ॥७५॥

ऋतस्य गर्भो भगवानापो मायातनुः प्रभुः ।

स्तुयते विविधैर्मन्त्रैर्ब्राह्मणैधर्ममोक्षिभिः ॥७६॥

संहत्य सकलं विश्‍वं कल्पान्ते पुरुशोत्तमः ।

शेते योगामृतं पीत्वा यत तद विष्णोः परं पदम ॥७७॥

न जायते न म्रियते वर्धते न च विश्वसृक ।

मुलप्रकृतिरव्यक्ता गीयते वैदिकैरजः ॥७८॥

ततो निशायां वृत्तायां सिसृक्षूरखिलं जगत ।

अजस्य नाभौ तद बीजं क्षिपत्येषं महेश्‍वरः ॥७९॥

तं मां वित्तं महात्मानं ब्रह्माणां विश्वतोमुखम ।

महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम ॥८०॥

न तं विदथं जनकं मोहितास्तस्य मायया ।

देवदेवं महादेवं भूतानामीश्वरंक हरम ॥८१॥

एष देवो महादेवो ह्मानादिर्भगवान हरः ।

विष्णुना सह संयुक्तः करोति विकरोति च ॥८२॥

न तस्य विद्यते कार्यं न तस्माद विद्यते परम ।

स वेदान प्रददौ पूर्वं योगमायातनुर्मम ॥८३॥

स मायी मायया सर्वं करोति विकरोति ।

तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम ॥८४॥

इतीरिता भगवता मरीचिप्रमुखा विभुम ।

प्रणम्य देवं ब्रह्माणां पृच्छन्ति स्म सदुः खिताः ॥८५॥

कथं पश्येम तं देवं पुनरेव पिनाकिनम ।

ब्रुहि विश्वामरेशान त्राता त्वं शरणौषिणाम ॥८६॥

पितामह उवाच

यद दृष्ट भवता तस्य लिंग भुवि निपातितम ।

तल्लिंगानुकृतीशस्य कृत्वा लिंगमनुत्तमम ॥८७॥

पूजयध्वं सपत्‍नीका सादरं पुत्रसंयुताः ।

वैदिकैरेव नियमैर्विविधैर्ब्रह्माचारिणः ॥८८॥

संस्थाप्य शांकरैर्मन्त्रैऋग्यजुः सामसाम्भवैः ।

तप परं समास्थाय गृणन्तः शतरुद्रियम ॥८९॥

समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः ।

सर्वे प्रात्र्चलयो भूत्वा शुलपार्णिं प्रपद्यथ ॥९०॥

ततो द्रक्ष्यथ देवेशं दुर्दर्शमलकृतात्मभिः ।

यं दृष्टा सर्वमज्ञानमधर्मश्व प्रणश्यति ॥९१॥

ततः प्रणम्य वरदं ब्रह्माणममितौजसम ।

जग्मुः संहष्टमनसो देवदारुवनं पुनः ॥९२॥

आराधायितुमारब्धा ब्रह्माणा कथितः यथा ।

अजानन्तः परं देवं वीतरागा विमत्सराः ॥९३॥

स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च ।

नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥९४॥

शैवालभोजनाः केचित केचिदन्तर्जलेशयाः ।

केचिदभ्रावकाशास्तु पादांगुष्ठाग्राविष्ठिताः ॥९५॥

दन्तोलुखलिनस्त्वन्ये ह्माश्यमुट्ठास्तथा परे ।

शाकपर्णाशिनः केचित सम्प्रक्षाला मरीचिपाः ॥९६॥

वृक्षमूलनिकेताश्च शिलाशय्यास्तथा परे ।

कालं नयन्ति तपसा पूजयन्तो महेश्वरम ॥९७॥

ततस्तेषां प्रसादार्थं प्रपन्नार्तिहरो हरः ।

चकार भगवान बुद्धिं प्रबोधाय वृषध्वजः ॥९८॥

देवः कृतयुगे ह्मास्मिन श्रुंगे हिमवतः शुभे ।

देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥९९॥

भस्मपाण्डुरदिग्धागों नग्नो विकृतलक्षणः ।

उल्मुकव्यग्रहस्तश्‍च रक्तापिंगललोचनः ॥१००॥

क्वचिच्च हसते रौद्रं क्वचिदं गायति विस्मितः ।

क्वचिन्नृत्यति श्रृगांरी क्वचिद रौति मुहुर्मुहुः ॥१०१॥

आश्रमेऽभ्यागतो भिक्षां याचते च पुनः पुनः ।

मायां कृत्वात्मनो रुपं देवस्तद वनमागतः ॥१०२॥

कृत्वा गिरिसुतां गौरी पाश्वे देवः पिनाकधृक ।

सा च पुर्ववद देवेशी देवदारुवनं गता ॥१०३॥

दृष्टा समागतं देवं देव्यां सह कपर्दिनम ।

प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम ॥१०४॥

वैदिकैर्विविधैर्मन्त्रै सुक्तैर्माहेश्वरैः शुभैः ।

अथर्वाशिरसा चान्ये रुद्राद्यैर्ब्रह्माभिर्भवम ॥१०५॥

नमो देवादिदेवाय महादेवाय ते नमः ।

त्र्यम्बकाय नमस्तुभ्यं त्रिशुलवरधारिणे ॥१०६॥

नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने ।

सर्वप्रणतदेहाय स्वयमप्रणतात्मने ॥१०७॥

अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च ।

नमोऽस्तु नृत्यशीलाय नमो भैरवरुपिणे ॥१०८॥

नरनारीशरीराय योगिनां गुरवे नमः ।

नमो दान्ताय शान्ताय तापसाय हराय च ॥१०९॥

विभीषणाय रुद्राय नमस्ते कृत्तिवाससे ।

नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥११०॥

अघोरघोररुपाय वामदेवाय वै नमः ।

नमः कनकमालाय देव्याः प्रियकराय च ॥१११॥

गंगासलिलधाराय शम्भवे परमेष्ठिने ।

नमो योगाधिपतये ब्रह्माधिपतये नमः ॥११२॥

प्राणाय च नमस्तुभ्यं नमो भस्मांगरागिणे ।

नमस्ते घनवाहाय दंष्ट्रीणे वह्निरेतस ।११३॥

ब्रह्माणश्च शिरोहर्त्रे नमस्ते कालरुपिणे ।

आगतिं ते न जानीमो गतिं नैव च नैव च ।

विश्‍वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते ॥११४॥

नमः प्रमथनाथाय दात्रे च शुभसम्पदाम ।

कपालपाणये तुभ्यं नमो मीढुष्टमाय ते ।

नमः कनकलिंगाय वारिलिंगाय ते नमः ॥११५॥

नमो वह्रयर्कलिंगाय ज्ञानलिंगाय ते नमः ।

नमो भुजंगहाराय कर्णिकाराप्रियाय च ।

कीरीटिने कुण्डलिने कालकालाय ते नमः ॥११६॥

वामदेव महेशान देवदेव त्रिलोचन ।

क्षम्यतां यत्कृतं मोहात त्वमेव शरणं हि नः ॥११७॥

चरितानि विचित्राणि गुह्माणि गहनानि च ।

ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयोऽसि शंकर ॥११८॥

अज्ञानाद यादि वा ज्ञानाद यत्किंचित कुरुते नरः ।

तत्सर्वं भगवानेव कुरुते योगमायया ॥११९॥

एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मनाः ।

ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥१२०॥

तेषां संस्तवमाकण्य सोमः सोमविभुषणः ।

स्वमेव परमं रुपं दर्शयामास शंकरः ॥१२१॥

तं ते दृष्टाथ गिरिशं देव्या सह पिनाकिनम ।

यथा पुर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः ॥१२२॥

ततस्ते मुनयः सर्वे संस्तुय च महेश्वरम ।

भृग्वागिंगोवसिष्ठास्तु विश्वामित्रस्तथैव च ॥१२३॥

गौतमोऽत्रिः सुकेशश्च पुलस्यः पुलहः क्रतुः ।

मरीचिः कश्यपश्चापि संवर्तश्च महातपाः ।

प्रणम्य देवदेवेशमिदं वचनमब्रुवनः ॥१२४॥

कथं त्वां देवदेवेश कर्मयोगेन वा प्रभो ।

ज्ञानेन वाथ योगेन पूजयामः सदैव हि ॥१२५॥

केन वा देवमार्गेण सम्पूज्यो भगवानिह ।

किं सेव्यमसेव्यं वा सर्वमेतद ब्रवीहि नः ॥१२६॥

देवदेव उवाच

एतद वः सम्प्रवक्षामि गुढं गहनमुत्तमम ।

ब्रह्माणे कथितं पूर्वमादावेव महर्षयः ॥१२७॥

सांख्ययोगो द्विधा ज्ञेयः पुरुषाणां हि साधनम ।

योगेन सहितं सांख्यं पुरुषाणां विमुक्तिदम ॥१२८॥

न केवलेन योगेन दृश्यते पुरुषः परः ।

ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम ॥१२९॥

भवन्तः केवलं योगं समाश्रित्य विमुक्तये ।

विहाय सांख्यं विमलमकुर्वन्त परिश्रमम ॥१३०॥

एतस्मात कारणात विप्रा नृणां केवलधर्मिणाम ।

आगतो‍ऽहमिमं देशं ज्ञापयन मोहसम्भवम ॥१३१॥

तस्माद भवद्भिर्विमलं कैवल्यसाधनम ।

ज्ञातव्यं हि प्रयत्‍नेन श्रोतव्यं दृश्यमेव च ॥१३२॥

एकः सर्वत्रगो ह्मात्मा केवलश्चितिमात्रकः ।

आनन्दो निर्मलो नित्यं स्यादेतत सांख्यदर्शनम ॥१३३॥

एतदेव परं ज्ञानमेष मोक्षोऽत्र गीयते ।

एतत कैवल्यममलं ब्रह्माभावश्च वर्णितः ॥१३४॥

आश्रित्य चैतत परमं तन्निष्ठास्तत्परायणाः ।

पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम ॥१३५॥

एतत तत परमं ज्ञानं केवलं सन्निरत्र्जनम ।

अहं हि वेद्यो भगवान मम मूर्तिरियां शिवा ॥१३६॥

बहूनि साधनानीह सिद्धये कथितानि तु ।

तेषामभ्यधिकं ज्ञानं मामकं द्विजपुंगवाः ॥१३७॥

ज्ञानयोगरताः शान्ता मामेव शरणं गताः ।

ये हि मां भस्मनिरता ध्यायन्ति सततं हृदि ॥१३८॥

मद्भक्तिपरमा नित्यं यतयः क्षीणकल्मषाः ।

नाशयाम्यचिरात तेषां घोरं संसारसागरम ॥१३९॥

प्रशान्तः संयतमना भस्मोऽद्धुलितिविग्रहः ।

ब्रह्माचर्यरतो नग्नो व्रतं पाशुपतं चरेत ॥१४०॥

निर्मितं हि मया पुर्व व्रतं पाशुपतं परम ।

गुह्माद गुह्मातमं सुक्ष्मं वेदसारं विमुक्तये ॥१४१॥

यद वा कौपीनवसनः स्याद वैकवसनो मुनिः ।

वेदाभ्यासरतो विद्वान ध्यायेत पशुपतिं शिवम ॥१४२॥

एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः ।

भस्मच्छन्नैर्हि सततं निष्कामैरिति विश्रुतिः ॥१४३॥

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।

बहवोऽनेन योगेन पूता मद्भावमागताः ॥१४४॥

अन्यानि चैव शास्त्राणि लोकेऽस्मिन मोहनानि तु ।

वेदवादविरुद्धानि मयैव कथितानि तु ॥१४५॥

वामं पाशुपतं सोमं लाकुलं चैव भैरवम ।

असेव्यमेतत कथितं वेदब्राह्मं तथेतरम ॥१४६॥

वेदमुर्तिरहं विप्रा नान्यशास्त्रार्थवेदिभिः ।

ज्ञायते मत्स्वरुपं तु मुक्त्वा वेदं सनातनम ॥१४७॥

स्थापयध्वमिदं मार्गं पुजयध्वं महेश्वरम ।

अचिरादैश्वरं ज्ञानमुत्पस्यति न संशयः ॥१४८॥

मयि भक्तिश्च विपुला भवतामस्तु सत्तमाः ।

ध्यातमात्रो हि सांनिध्यं दास्यामि मुनिसत्तमाः ॥१४९॥

इत्युक्त्वा भगवान सोमस्तत्रैवान्तरधीयत ।

ते‍ऽपि दारुवने तस्मिन पूजयन्ति स्म शंकरम ।

ब्रह्माचर्यरताः शान्ता ज्ञानयोगपरायणाः ॥१५०॥

समेत्य ते महात्मानो मुनयो ब्रह्मावादिनः ।

वितेनिरे बहुन वादानध्यात्मज्ञानसंश्रयान ॥१५१॥

किमस्य जगतो मुलमात्मा चास्माकमेव हि ।

कोऽपि स्यात सर्वभावानां हेतुरीश्वर एव च ॥१५२॥

इत्येवं मन्यमानानां ध्यानमार्गावलम्बिनाम ।

आविरासेन्महादेवी देवी गिरिवरात्मजा ॥१५३॥

कोटिसुर्यप्रतीकाशा ज्वालामालासमावृता ।

स्वभाभिर्विमलाभिस्तु पुरयन्ती नभस्तलम ॥१५४॥

तामन्वपश्यन गिरिजाममेयां ज्वालासहस्त्रान्तरसंनिविष्टाम ।

प्रणेमुरेकामखिलेशपत्नीं जानन्ति ते तत परमस्य बीजम ॥१५५॥

अस्माकमेषा परमेशपत्‍नी गतिस्तथात्मा गगनाभिधाना ।

पश्यन्त्यथात्मानमिदं च कृत्स्नं तस्यामथैते मुनयश्च विप्राः ॥१५६॥

निरीक्षितास्ते परमेशपन्त्ता तदन्तरे देवमशेषहेतुम ।

पश्यन्ति शंम्भुंअ कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम ॥१५७॥

आलोक्य देवीमथ देवमीशं प्रणेमुरानन्दमवापुरग्रयम ।

ज्ञानं तदैशं भगवत्प्रसादा दाविर्बभौ जन्मविनाशहेतु ॥१५८॥

इयं हि सा जगतो योनिरेका सर्वात्मिका सर्वनियामिका च ।

माहेश्वरीशक्तिरनादिसिद्धा व्योमभिधाना दिवि राजतीव ॥१५९॥

अस्यां महत्परमेष्ठी परस्ता न्महेश्वरः शिव एकोऽ‍थ रुद्रः ।

चकार विश्‍वं परशक्तिनिष्ठां मायामथारुह्मा स देवदेवः ॥१६०॥

एको देवः सर्वभुतेषु गुढो मायी रुद्रः सकलो निष्कलश्च ।

स एव देवी न च तद्विभिन्न मेतज्ज्ञात्वा ह्मामृतत्वं व्रजन्ति ॥१६१॥

अन्तर्हितोऽभूद भगवानथेशो देव्या भर्गः सह देवादिदेवः ।

आराधयन्ति स्म तमेव देवं वनौकसस्ते पुनरेव रुद्रम ॥१६२॥

एतद वः कथितं सर्वं देवदेवविचेष्टितम ।

देवदारुवने पुर्व पुराणे यन्मया श्रुतम ॥१६३॥

यः पठेच्छृणुयान्नित्यं मुच्यते सर्वपातकैः ।

श्रावयेद द्विजान शान्तान स याति परमां गतिम ॥१६४॥

इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे सप्तत्रिंशोऽध्यायः ॥३७॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP