संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
त्रिंशोऽध्यायः

कूर्मपुराणः - त्रिंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


प्रायश्चित्त प्रकरणमें प्रायश्चित्तका स्वरुपनिरुपण, पाँच महपातकोंके नाम तथा ब्रह्माहत्याके प्रायश्चित्तका संक्षिप्त निरुपण

व्यास उवाच

अतः परं प्रवक्शामि प्रायश्चित्तविधिं शुभम ।

हिताय सर्वविप्राणां दोषाणामपनुत्तये ॥१॥

अकृत्वा विहितंकर्म कृत्वा निन्दितमेव च ।

दोषामाप्नोति पुरुषः प्रायस्चित्तं विशोधनम ॥२॥

प्रायश्चित्तमकृत्वा तु न तिष्ठेद ब्राह्मणः क्वचितः ।

यद ब्रुयुर्ब्राह्माणाः शान्ता विद्वासस्तत्समाचरेत ॥३॥

वेदार्थवित्तमःशान्तो धर्मकामोऽग्निमान द्विजः ।

स एव स्यात परो धर्मो यमेकोऽपि व्यवस्याति ॥४॥

अनाहिताग्रयो विप्रास्त्रयो वेदार्थपारगाः ।

यद ब्रुयर्धर्मकामास्ते तज्ज्ञेयं धर्मसाधनम ॥५॥

अनेकधर्मशास्त्रज्ञा ऊहापोहाविशारदाः ।

वेदध्ययनसम्पन्नाः सप्तैते परिकीर्तिताः ॥६॥

मीमांसाज्ञानतत्वज्ञा वेदान्तकुशला द्विजाः ।

एकाविंशतिसंख्याताः प्रायश्चितं वदन्ति वै ॥७॥

ब्रह्माहा मद्यपः स्तेनो गुरुतल्पग एव च ।

महापातकिनस्तेते यश्चैतैः श संवसेत ॥८॥

संवत्सरं तु पतितैः संसर्ग कुरुते तु युः ।

यानशय्यासनैर्नित्यं जानन वै पतितो भवेत ।९॥

याजनं योनिसम्बन्धं तथैवाध्यापनं द्विजः ।

कृत्वा सद्यः पतेज्ञानात सह भोजनमेव च ॥१०॥

अविज्ञायाथ यो मोहात कुर्यादध्यपनं द्विजः ।

संवत्सरेण पतति सहाध्ययनमेव च ॥११॥

ब्रह्माहा द्वादशाब्दानि कुटिं कुत्वा वने वसेत ।

भैक्षमत्मविशुद्धर्थ कॄत्वा शिवशिरोध्यजम ॥१२॥

ब्राह्मणावसथान सर्वान देवागारणि वर्जयेत ।

विनिन्दन स्वयमात्मानं ब्राह्म्णं तं च संस्मरन ॥१३॥

असंकल्पितयोग्यानि सप्तागाराणि संविशेत ।

विधुमें शनकैर्नित्यं व्यंगारे भुक्तवज्जने ॥१४॥

एककालं चरेद भैक्षं दोषं विख्यापयन नृणाम ।

वन्यमुलफलैर्वापि वर्तयेद धैर्यमाश्रितः ॥१५॥

कपालापाणिः खटवांगी ब्रह्माचर्यपरायणः ।

पुर्णे तुद्वादशे वर्षे ब्रह्माहत्यां व्यपोहति ॥१६॥

अकामतः कृते पापे प्रायश्चित्तमेदं शुभम ।

कामतो मरणाच्छुर्ज्ञेया नान्येन केनचित ॥१७॥

कुर्यादनशनं वाथ भॄगोह पतनमेव वा ।

ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत स्वयम ॥१८॥

ब्राह्मणार्थे गवार्थ वा सम्यक प्राणाम परित्यजेत ।

ब्रह्माहत्यापनोदार्थमन्तरा वा मृतस्य तु ॥१९॥

दीर्घामयान्वितं विप्रं कृत्वानामयमेव तु ।

दत्वा चान्नं स दुर्भिक्षे ब्रह्माहत्यां व्यपोहति ॥२०॥

अश्वमेधावभृथके स्नात्वा वा शुध्यते द्विजः ।

सर्वस्वं वा वेदविद ब्राह्मणय प्रदाय तु ॥२१॥

सरस्वत्यास्त्वरुणया संगमे लोकविश्रुते ।

शुध्येत त्रिषवणस्नानात त्रिरात्रोपोषितो द्विजः ॥२२॥

गत्वा रामेश्वरं पुण्यं स्नात्वा चैव महादधौ ।

ब्रह्माचर्यादिभिर्युक्तो द्वष्टा रुद्रं विमुच्यते ॥२३॥

कपालमोचनं नाम तीर्थं देवस्य शुलिनः ।

स्नात्वभ्यर्च्य पितृन भक्त्या ब्रह्माहत्यां वापोहति ॥२४॥

यत्र देवादिदेवेन भैरवेणामितौजसा ।

कपालं स्थिप्तं पुर्वं ब्रह्माणः परमेष्ठिनः ॥२५॥

समभ्यर्च्य महादेवं तत्र भैरवरुपिणम ।

तर्पयित्वा पितृन स्नात्वा मुच्यते ब्रह्माहत्यया ॥२६॥

इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे त्रिंशोऽध्यायः ॥३०॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP