संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
एकोनविंशोऽध्यायः

कूर्मपुराणः - एकोनविंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


भोजन विधि, ग्रहणकालमें भोजनका निषेध , शयन विधि, गृहस्थके नित्यकर्मोके अनुष्ठानका महत्व

व्यास उवाच

प्राडमुखोऽन्नानि भुत्र्जीत सुर्याभिमुख एव वा ।

आसोनिस्त्वावाने शुद्धे भुम्यां पादौ निधाय तु ॥१॥

आयुष्यं प्राडमुखो भुक्ते यशस्यं दक्षिणामुखः ।

श्रियं प्रत्यमुखों भुक्तें ऋतं भुक्तें उदंमुखः ॥२॥

पंचाद्रों भोजनं कुर्याद भुमौ पात्रं निधाय तु ।

उपवासेन तत्तुल्यं मनुराहं प्रजापतिः ॥३॥

उपलिसे शुचौ देशे पादौ प्रक्षाल्य वै करौ ।

आचम्याद्राननोऽक्रोधः प्रंचाद्रौ भोजनं चरेत ॥४॥

महाव्याहृतिभिस्त्वन्नं परिधायोदकेन तु ।

अमृतोपस्तरणमसीत्यापोशानक्रियाः चरेत ॥५॥

स्वाहाप्रणवसंयुक्तं प्रणायाद्याहुतिं ततः ।

अपानाय ततो हुत्वा व्यानाय तदनन्तरम ॥६॥

उदानाय ततः कुर्यात समानायेति पंचमीमा ।

विज्ञाय तत्त्वमेतेषां जुहुयादात्मानि द्विजः ॥७॥

शेषमन्नं यथाकामं भुत्र्जीतव्यं जनैर्युतम ।

ध्यात्वा तन्मनसा देवमात्मानं वै प्रजापतिम ॥८॥

अमृतापिधानसमसीत्यौपरिष्टादपः पिबेत ।

आचान्तः पुनराचार्मेदायं गौरिति मन्त्रतः ॥९॥

द्रुपदां वा त्रिरावत्य सर्वपापप्रणाशिनीम ।

प्राणानं ग्रन्थिरसीत्यालभेद हृदयं ततः ॥१०॥

आचम्यांगष्ठमात्रेति पदांगुष्ठेऽथ दक्षिणे ।

निःस्त्रावयेद हस्तजलमुर्ध्वहस्तेः समाहितः ॥११॥

हुतानुमन्त्रणं कुर्यात श्रद्धायामिति मन्त्रताः ।

अथाक्षरेण स्वतमनं योजयेद ब्रह्माणेति हि ॥१२॥

सर्वेषामेव यागानामात्मयागः परः स्मृतः ।

योऽनेन विधिना कुर्यात स याति ब्रह्माणः क्षयम ॥१३॥

यज्ञोपवीती भुत्र्जीत स्त्रगगन्धालंकृतः शुचिः ।

सायंप्रतर्नान्तरा वै संध्यायां तु विशेषतः ॥१४॥

नाद्यात सुर्यग्रहात पुर्वमह्रि सायं शशिग्रहात ।

ग्रहकाले च नाश्‍नीयात स्नात्वाश्नीयत तु मुक्तयोः ॥१५॥

मुक्ते शशिनि भुत्र्जीत यदि न स्यान्महानिशा ।

अमुक्तयोरस्तंगतयोरद्याद दृष्टा परे‍ऽहनि ॥१६॥

नाश्नीयात प्रेक्षमाणानामप्रदायैव दुर्मति ।

न यज्ञशिष्टादन्यद वा न क्रुद्धो नान्यमानसः ॥१७॥

आत्मार्थं भोजनं यस्य रत्यर्थ यस्य मैथुनम ।

वृत्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम ॥१८॥

यदभुक्तें विष्टितशिरा यच्च भुक्ते उदंमुखः ।

सोपानत्कस्च यद भुक्ते सर्वं विद्यात तदासुरम ॥१९॥

नार्धरात्रे न मध्याह्ने नाजीर्णेः नार्द्रवस्त्रधृकः ।

न च भिन्नासनगतो न शयानः स्थितोऽपि वा ॥२०॥

न भिन्नभाजने चैव न भूम्यां न च पाणिषुः ।

नोच्छिष्टो घृतमादद्यान्न मुर्धानं स्पृशेदपि ॥२१॥

न ब्रह्मा कीर्तयन वापि न निःशेष न भार्यया ।

नान्धकारे न चाकशे न च देवालयादिषु ॥२२॥

नैकवस्त्रसु भुत्र्जीत न यानशयनस्थितः ।

न पादुकानिर्गतोऽथ न हस्ना विलपन्नपि ॥२३॥

भुक्त्वैवं सुखमस्थाय तदन्नं परिणमयेत ।

इतिहासपुराणाभ्यां वेदार्थानुपबृहंयेत ॥२४॥

ततः संध्यामुपासीत पुर्वोक्तविधिना द्विजः ।

आसीनस्तु जपेद देवीं गायत्रीं पश्चिमां प्रति ॥२५॥

न तिष्ठति तु यः पुर्वां नास्ते संध्यां तु पश्चिमाम ।

स शुद्रेण समो लोके सवधार्मविवर्जितः ॥२६॥

हुत्वाग्निं विधवन्मन्त्रैर्भुक्त्वा यज्ञावशिष्टकम ।

सभॄत्यबान्धवजनः स्वर्पच्छुषकपदो निशि ॥२७॥

नोत्तराभिमुखः स्वप्यात पश्चिमाभिमुखो न च ।

न चाकाशे न नग्नो व नशुचिर्नासने क्वचित ॥२८॥

न शीर्णायां तु खटवायां शुन्यागारें न चैव हि ।

नानुवंश न पालाशे शयनं वा कदाचन ॥२९॥

इत्येतदखिलेनोकतमहन्यनि वै मया ।

ब्राह्मणानां कृत्यजातमपवर्गफलप्रदम ॥३०॥

नास्तिक्यदथवालस्यात ब्राह्मणो न करोति यः ।

स याति नरकान घोरान काकयोनी च जायते ॥३१॥

नान्यो विमुक्तये पन्था मुक्त्वाश्रमविंधिं स्वकम ।

तस्मात कर्माणि कुर्वीत तुष्टये परमेष्ठिनः ॥३२॥

इति श्रीकूर्मपुराणे षटसाहस्रयां संहितायामुपरिविभागे एकोनविंशोऽध्यायः ॥१९॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP