संस्कृत सूची|संस्कृत साहित्य|पुराण|कूर्मपुराणम् उत्तरभागः|
त्रिचत्वारिंशोऽध्यायः

कूर्मपुराणः - त्रिचत्वारिंशोऽध्यायः

पुराण म्हणजे भारतीय संस्कृतीचा अमूल्य ठेवा आहे. महापुराणांच्या क्रमवारीत कूर्मपुराण पंधराव्या स्थानावर आहे.


चतुर्विध प्रलयका प्रतिपादन, नैमित्तिक, प्रलयका विशेष वर्णन, विष्णुद्वारा अपने माहात्म्यका निरूपण

सुत उवाच

एतदाकर्ण्य विज्ञानं नारायणमुखेरितम ।

कुर्मरुपधरं देवं पप्रच्छुर्मुनयः प्रभुम ॥१॥

मुनय ऊचुः

कथिता भवता धर्मा मोक्षज्ञानं सविस्तरम ।

लोकानावं सर्गविस्तारं वंशमन्वन्तराणि च ॥२॥

प्रतिसर्गमिदानीं नो वक्तुमर्हसि माधव ।

भुतानां भूतभव्येशव यथा पुर्वं त्वयोदितम ॥३॥

सुत उवाच

श्रुत्वा तेषां तदा वाक्यं भगवान कूर्मरुपधृक ।

व्याजहार महायोगी भुतानां प्रतिसंचरम ॥४॥

कूर्म उवाच

नित्यो नैमित्तिकश्‍चैव प्राकृतात्यन्तिकौ तथा ।

चतुर्धायं पुराणेऽस्मिन प्रोच्यते प्रतिसंचरम ॥५॥

योऽयं संदृश्यते नित्यं लोके भूतक्षयस्त्विह ।

नित्यः संकीत्यते नाम्रा मुनिभिः प्रतिसंचरः ॥६॥

ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भविष्यति ।

त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ॥७॥

महदाद्यं विशेषान्तं यदा संयाति संक्षयम ।

प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः ॥८॥

ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।

प्रलयः प्रतिसार्गोऽयंक कालचिन्तापरद्विजैः ॥९॥

आत्यन्तिकश्च कथितः प्रलयोऽत्र ससाधनः ।

नैमित्तिकमिदानीं वः कथयिष्ये समासतः ॥१०॥

चतुर्युगसहस्त्रान्ते सम्प्राप्ते प्रतिसंचरे ।

स्वात्मसंस्थाः प्रजाः कर्तुः प्रतिपेदे प्रजापतिः ॥११॥

ततो भवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी ।

भूतक्षयकरी घोरा सर्वभुतक्षयंकरी ।\१२॥

ततो यान्यल्पसाराणि सत्वानि पृथिवीतले ।

तानि चाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥१३॥

सप्तरश्मिमरथो भूत्वा समुत्तिष्ठन दिवाकरः ।

असह्यराश्मिर्भवति पिबन्नम्भो गभस्तिभिः ॥१४॥

तस्य ते रश्मयः सप्त पिबन्त्यम्बु महार्णवे ।

तेनाहारेण ता दीप्ताः सुर्याः सप्त भवन्त्युत ॥१५॥

ततस्ते रश्मयः सप्त सुर्या भुत्वा चतुर्दिशम ।

चतुर्लोकमिदं सर्वं दहन्ति शिखिनस्तथा ॥१६॥

व्याप्नुवन्तश्च ते विप्रास्तुर्ध्वं चाधश्च रश्मिभिः ।

दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रतापिनः ॥१७॥

ते सुर्या वारिणा दीप्ता बहुसाहस्त्ररश्मयः ।

खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुंधराम ॥१८॥

ततस्तेषां प्रतापेन दह्मामाना वसुंधरा ।

साद्रिनद्यर्णवद्वीपा निस्नेहा समपद्यत ॥१९॥

दीप्ताभिः संतताभिश्च रश्मिभिवै समन्ततः ।

अधश्चोर्ध्वं च लग्नाभिस्तिर्यक चैव समावृतम ॥२०॥

सुर्याग्निना प्रमृष्टानां संसृष्टानां परस्परम ।

एकत्वमुपयातानामेकज्वालं भवत्युत ॥२१॥

सर्वलोकप्रणाशश्च सोऽग्निर्भूत्वा सुकुण्डली ।

चतुर्लोकमिदं सर्वं निर्दहत्यात्मतेजसा ॥२२॥

ततः प्रलाने सर्वस्मित्र्जगंमें स्थावरे तथा ।

निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठा प्रकाशते ॥२३॥

अम्बरीषामिवाभाति सर्वमापुरितं जगत ।

सर्वमेव तदर्चिभिः पुर्णं जाज्वल्यते पुनः ॥२४॥

पाताले यानि सत्वानि महोदधिगतानि च ।

ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ॥२५॥

द्वीपांश्च पर्वतांश्चैव वर्षाण्यथ महोदधीन ।

तान सर्वांन भस्मसात कृत्वा सप्तात्मा पावकः प्रभुः ॥२६॥

समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्वशः ।

पिबन्नपः समिद्धोऽग्निः पृथ्विवीमाश्रितो ज्वलनः ॥२७॥

ततः संवर्तकःशैलानतिक्रम्य महांस्तथा ।

लोकान दहति दीप्तात्मा रुद्रतेजोविजृम्भितः ॥२८॥

स दग्ध्वा पृथवीं देवो रसातलमशोषयत ।

अधस्तात पृथिवीं दग्ध्वा दिवमुर्ध्व दहिष्यति ॥२९॥

योजनानां शतानीह सहस्त्राण्ययुतानि च ।

उत्तिष्ठन्ति शिखास्तस्य वह्रेः संवर्तकस्य तु ॥३०॥

गन्धर्वाश्च पिशांचाश्च सयक्षोरगराक्षसान ।

तदा दहत्यसौ दीप्तः कालरुद्राप्रचोदितः ॥३१॥

भूर्लोकं च भुवर्लोकें स्वर्लोकं च तथा महः ।

दहेदशेषं कालाग्निः कालो विश्वतनुः स्वयम ॥३२॥

व्याप्तेष्वेतेषु लोकेषु तिर्यगूर्ध्वमथाग्निना ।

तत तेजः समनुप्राप्य कृत्स्नं जगदिदं शनैः ।

अयोगुडनिभं सर्वं तदा चैकं प्रकाशते ॥३३॥

ततो गजकुलोन्नादास्ताडिद्भिः समलंकृताः ।

उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः ॥३४॥

केचिन्निलोप्तलश्यामा केचित कुमुदसंनिभाः ।

धुम्रवर्णस्तथा केचित केचित पीताः पयोधराः ॥३५॥

केचिद रासभवर्णास्तु लाक्षारसनिभास्तथा ।

शंखकुन्दनिभाश्चान्ये जात्यत्र्चनानिभाः परे ॥३६॥

मनः शिलाभास्त्वन्ये च कपोतसदृशाः परे ।

इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा ।

इन्द्रचापानिभाः केचिदुत्तिष्ठन्ति घना दिवि ॥३७॥

केचित पर्वतसंकाशाः केचिद गजकुलोपमाः ।

कुटांगरनिभाश्चान्ये केचिन्मीनकुलोद्वहाः ।

बहुरुपा घोररुपा घोरस्वरनिनादिनः ॥३८॥

तदा जलधराः सर्वे पुरयन्ति नभःस्थलम ।

ततस्ते जलदा घोरा राविणो भास्करात्मजाः ।

सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युज ॥३९॥

ततस्ते जलदा वर्षं मुत्र्चन्तीह महौघवत ।

सुघोरमशिवं सर्वं नाशयन्ति च पावकम ॥४०॥

प्रवृष्टे च तदात्यर्थमम्भसा पुर्यते जगत ।

अद्भिस्तेजोऽभिभूतत्वात तदाग्निः प्रविशत्यपः ॥४१॥

नष्टे चाग्नौ वर्षशतैः पयोदा क्षयसम्भवाः ।

प्लावयन्तोऽथ भुवनं महाजलपरिस्त्रवैः ॥४२॥

धाराभिः पुरयन्तीदं चोद्यामानाः स्वयम्भुवा ।

अत्यन्तसलिलौघैश्च वेला इव महोदधिः ॥४३॥

साद्रिद्वीपा तथा पृथ्वी जलैः संच्छाद्यते शनैः ।

आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति ।

पुनः पतति तद भुमौ पुर्यन्ते तेन चार्णवाः ॥४४॥

ततः समुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः ।

पर्वताश्च विलीयन्ते मही चाप्सु निमज्जति ॥४५॥

तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजंगमें ।

योगनिद्रा समास्थाय शेते देवः प्रजापतिः ॥४६॥

चतुर्युगसहस्त्रान्तं कल्पमाहुर्महर्षयः ।

वाराहो वर्तते कल्पो यस्य विस्तार ईरितः ॥४७॥

असंख्यातास्तथा कल्पा ब्रह्माविष्णुशिवात्मकाः ।

कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः ॥४८॥

सात्विकेष्वथ कल्पेषु माहात्म्यधिकं हरेः ।

तामसेषु हरस्योक्तं राजसेषु प्रजापतेः ॥४९॥

योऽयं प्रवर्तते कल्पो वाराहः सात्विको मतः ।

अन्ये च सात्विकाः कल्पा मम तेषु परिग्रहः ॥५०॥

ध्यानं तपस्तथां ज्ञानं लब्ध्वा तेष्वेव योगिनः ।

आराध्य गिरिशं मां च यान्ति तत परमं पदम ॥५१॥

सोऽहं सत्वं समास्थाय मायी मायामयीं स्वयम ।

एकार्णवे जगत्यस्मिन योगनिद्रां व्रजामि तु ॥५२॥

मां पश्यन्ति महात्मानः सुप्तं कालं महर्षयः ।

जनलोके वर्तमानास्तपसा योगचक्षुषा ॥५३॥

अहं पुराणपुरुषो भूर्भुवः प्रभवो विभुः ।

सहस्त्रचरणः श्रीमान सहस्त्राशुः सहस्त्रदृक ॥५४॥

मन्त्रोऽग्निर्ब्राह्माणा गावः कुशाश्च समिधो ह्राहम ।

प्रोक्षणी च स्त्रुवश्चैव सोमो घृतम्थास्म्यहम ॥५५॥

संवर्तको महानात्मा पवित्रं परमं यशः ।

वेदो वेद्यं प्रभुर्गोप्ता गोपातिर्ब्रह्माणो मुखम ॥५६॥

अनन्तस्तारको योगी गतिर्गतिमतां वरः ।

हंसः प्राणोऽथ कपिलो विश्वमूर्तिः सनातनः ॥५७॥

क्षेत्रज्ञः प्रकृति कालो जगदबीजमथामृतम ।

माता पिता महादेवो मत्तो ह्यान्यन्न विद्यते ॥५८॥

आदित्यवाणों भुवनस्य गोप्ता नारायणः पुरुषो योगमुर्तिः ।

मां पंश्यन्ति यतयो योगानिष्ठा ज्ञात्वात्मानममृतत्वं व्रजन्ति ॥५९॥

इति श्रीकूर्मपुराणे षटसाहस्त्रयां संहितायामुपरिविभागे त्रिचत्वारिंशोऽध्यायः ॥४३॥

N/A

References : N/A
Last Updated : April 17, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP